SearchBrowseAboutContactDonate
Page Preview
Page 496
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir ४९० पराशरमाधवः होमाकरणे तु ना भार्यात्वम् । अतएव वशिष्ठबौधायनौ, "वलादपहृता कन्या मन्त्रर्य दिन संस्कृता।। अन्यस्मै विधिवद्देया यथा कन्या तथैव सा" - इति । तस्माद् गन्धर्वादिष्वपि सप्तपद्यमिक्रमणसम्भवादस्ति भार्यात्वम् । ब्राह्मयादिषु विवाहेषु यद्गदानमुक्तं तत्सकृदेव । तथा च याज्ञवल्क्यः , "सकृत् प्रदीयते कन्या हरंस्तां चौरदण्डमा"- इति । मुनुरपि, "सकृदंशो निपतति सकृत् कन्या प्रदीयते। सकृदाह ददानीति त्रीण्येतानि सकृत् सकृत् '- इति । एतच्चादुष्टवराभिप्रायम् । यदाह नारदः, "दत्वा कान्ताय यः कन्यां वराय न ददाति ताम् । अदुष्टश्चेद् वरो राज्ञा स दण्ड्यस्तत्र चौरवत्”- इति । किमयमुत्सर्गः ? नैत्याह याज्ञवल्क्यः , “दत्तामपि हरेत् पूर्वाच्छयांश्चेदर आव्रजेत्"- इति । एतद्वाग्दानाभिप्रायम् । यस्मै वाचा दता, ततोऽन्यश्चेत् प्रशस्ततरो लभ्यते, ततस्तस्मै देया, न तु दुष्टाय पूर्वस्मै। तथा च गौतमः,- "प्रतिश्रुत्याप्यधर्मसंयुक्ताय न दद्यात्"- इति। वरदोषास्तु कात्यायनेनोक्ताः, “उन्मत्ताः पतितः कुष्ठी तथा षण्डः सगोत्रजः। चक्षुः श्रोत्र-विहीनश्च तथाऽपस्मार दूषितः ॥ वर-दोषास्तथैवेते कन्या-दोषाः प्रकीर्तिताः" - इति । For Private And Personal
SR No.020538
Book TitleParashar Smruti Part 01
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1974
Total Pages803
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy