SearchBrowseAboutContactDonate
Page Preview
Page 490
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra 858 मनुरपि, - www.kobatirth.org पराशर माधवः त्रीणि वर्षाण्युदीक्षेत कुमार्य्य तुमती सती। ऊद्धर्वं तु कालादेतस्माद् विन्देत सदृशं पतिम् । अदीयमाना भर्तारमधिगच्छेद्यदि स्वयम् । नैनः किञ्चिदवाप्नोति न च यं साऽधिगच्छति" - इति । सायं भर्तारमधिगच्छति, सोऽपि नैनोऽधिगच्छतीत्यर्थः । यत्तु विष्णुनोक्तम् - ऋतुत्रयमुपास्यैव कन्या कुर्यात् स्वयंवरम्” इति । • तद्गुणवद्वरलाभे सति द्रष्टव्यम् । ननु ऋतुमत्या कन्याशब्दः कथं प्रयुक्तः यतो यमेन 'दशवर्षा भवेत् कन्या' - इत्युक्तम् । न च दशमे वर्षे ऋतुः सम्भवति । नायं दोषः । गौय्र्यादिशब्दवत् कन्याशब्दस्यापि यमेन परिभाषितत्वात् । सा च परिभाषा, फलकथनादावुप युक्ता । तच पूर्वमेवोदाहृतं कन्यां ददद्र ब्रह्मलोकम् - इति । लोक-प्रसिद्धस्तु कन्याशब्दो विवाह रहित स्त्रीमात्रमाचष्टे । एवञ्च सति शास्त्रेषु वहवः कन्याशब्दा अनुगृहीता भवन्ति । तथाचानुशसनिकेऽष्टावक्रोपाख्याने वृद्ध स्त्रियां प्रयुक्तः - , • “कौमारं ब्रह्मचय्य मै* कन्यैवास्मिन् न संशयः - इति । शल्यपर्वण्यपि वृद्धस्त्रियां नारदेन प्रयुक्तः, - Acharya Shri Kailashsagarsuri Gyanmandir “असंस्कृतायाः कन्यायाः कुतो लोकास्तवानघ " - इति । * ब्रह्मचर्य वा www.w ऊमा महेश्वरसंवादेऽपि - “ऋतुस्नाता तु या शुद्धा सा कन्येत्यभिधीयते " - इति । yog For Private And Personal इवि मु० पुस्तके |
SR No.020538
Book TitleParashar Smruti Part 01
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1974
Total Pages803
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy