________________
Shri Mahavir Jain Aradhana Kendra
858
मनुरपि, -
www.kobatirth.org
पराशर माधवः
त्रीणि वर्षाण्युदीक्षेत कुमार्य्य तुमती सती। ऊद्धर्वं तु कालादेतस्माद् विन्देत सदृशं पतिम् । अदीयमाना भर्तारमधिगच्छेद्यदि स्वयम् । नैनः किञ्चिदवाप्नोति न च यं साऽधिगच्छति" - इति ।
सायं भर्तारमधिगच्छति, सोऽपि नैनोऽधिगच्छतीत्यर्थः । यत्तु विष्णुनोक्तम् -
ऋतुत्रयमुपास्यैव कन्या कुर्यात् स्वयंवरम्” इति ।
•
तद्गुणवद्वरलाभे सति द्रष्टव्यम् । ननु ऋतुमत्या कन्याशब्दः कथं प्रयुक्तः यतो यमेन 'दशवर्षा भवेत् कन्या' - इत्युक्तम् । न च दशमे वर्षे ऋतुः सम्भवति । नायं दोषः । गौय्र्यादिशब्दवत् कन्याशब्दस्यापि यमेन परिभाषितत्वात् । सा च परिभाषा, फलकथनादावुप युक्ता । तच पूर्वमेवोदाहृतं कन्यां ददद्र ब्रह्मलोकम् - इति । लोक-प्रसिद्धस्तु कन्याशब्दो विवाह रहित स्त्रीमात्रमाचष्टे । एवञ्च सति शास्त्रेषु वहवः कन्याशब्दा अनुगृहीता भवन्ति । तथाचानुशसनिकेऽष्टावक्रोपाख्याने वृद्ध स्त्रियां प्रयुक्तः -
,
•
“कौमारं ब्रह्मचय्य मै* कन्यैवास्मिन् न संशयः - इति ।
शल्यपर्वण्यपि वृद्धस्त्रियां नारदेन प्रयुक्तः, -
Acharya Shri Kailashsagarsuri Gyanmandir
“असंस्कृतायाः कन्यायाः कुतो लोकास्तवानघ " - इति ।
* ब्रह्मचर्य वा
www.w
ऊमा महेश्वरसंवादेऽपि -
“ऋतुस्नाता तु या शुद्धा सा कन्येत्यभिधीयते " - इति ।
yog
For Private And Personal
इवि मु० पुस्तके |