________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
पराशरमाधवः।
[२अ च्या का।
यत्नात् परीक्षितः पुंस्त्वे युवा धीमान् जनप्रियः" इति । एतैः कन्यकायामुक्तलक्षणैः । पुंस्त्वपरीक्षोपायस्तु नारदेन दर्शितः,
"थस्याप्सु प्लवते वीर्य हादि मूत्रञ्च फेनिलम् । पुमान् स्यालक्षणैरेतैर्विपरीतस्तु षण्डकः ॥ चतुर्दशविधः शास्त्रे षण्डादृष्टोमनीषिभिः। चिकित्स्यश्चाचिकित्स्यश्च तेषामुको विधिः क्रमात् ॥ निसर्गपण्डोवधश्च पवषण्डस्तथैवच । अभिशापागुरोः रोगाढेरकोधात् तथैवच ॥
•षण्डश्च सेव्यश्च वातरेता मुखेभगः । प्राक्षिप्तोमोघवीजश्च शालीनोऽन्यापतिस्तथा"-दति । निषर्गषण्डः स्वभावतोलिङ्ग-वृषण-हीनः । वधः छिन्न-मुकः । पञ्चदश दिनानि त्रियमासेव्यमानः सन् मनोग-क्षमः पक्षषण्डः । गुरु भाप-षण्डादयस्त्रयः स्पष्टाः । ईय॑या पुंस्वमुत्सद्यते यस्य, म ाषण्डः। स्त्युपचार-विशेषेण पुंस्त्व-शक्तिर्यस्य स सेव्यषण्डः । वातोपहत-रेतको वातरेताः। यस्य मुखएव पुंस्त्व-शकिन योनौ, म मुखे भगः। रेतोनिरोधात् षण्डीभूताक्षिप्तषण्डः । गर्भाधानासमर्थवाजः मोघवीजः । अप्रगल्भतया क्षोभादा नष्ट-पुंस्वः शालीनः । यस्य भाा-व्यतिरेकेणान्यासु पुरुषभावः, सोऽन्यापतिः-इति । एतच परीक्ष्य ज्ञेयम्। अत्र कारणमाह मएव,• “अपत्यार्थ स्त्रियः सृष्टाः स्त्री क्षेत्र वीजिनोनराः ।
क्षेत्र वीजवते देवं नावीजी क्षेत्रमईति" इति । * पुंस्वमुत्पद्यते यस्य, इति मु° पुस्तके पाठः ।
For Private And Personal