________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
२.,या का।
पराशरमाधवः ।
898
अविनुत-ब्रह्मचयामहाकुल-समन्विताः ॥ महाकुल्लैश्च मंबन्धामहत्त्वेन व्यवस्थिताः । सन्तुष्टाः सजनहिताः माधवः समदर्शिनः ॥ लोभरागद्वेषामर्षमानमोहादि-वर्जिताः ।
अक्रोधनाः सप्रमादराः कार्याः संबन्धिनः सदा" इति। अधमानाह मएव,
"ये सनाः पिशुनाः क्लीवाः ये च नास्तिक-वृत्तयः । विकर्मणा च जीवन्तो विकृताकृतयस्तथा ॥ प्रवद्ध-वैराः शूरैर्य राजकिल्लिषिणस्तथा । ब्रह्मस्वादननित्याच कदाच विगईिताः ॥ अप्रजायेषु वंशेषु स्त्रीप्रजाप्रसवस्तथा ।
पतिमाश्च सुवासिन्यः तांश्च यत्नेन वर्जयेत्" इति । कन्या-दाने वर-नियमोगौतमेन दर्भितः,-"विद्याऽऽचार-वधु-लक्षणभील-सम्पबाय दद्यात्"-इति । यमोऽपि,
"कुलश्च शीलञ्च वपुर्वयश्वविद्याश्च वित्तच्च मानाथतां च । एतान् गुणाम् सप्त परीक्ष्य देया
कन्या बुधः शेषमचिन्तनीयम्" इति । थावरक्या,
"एतैरेव गुणैर्युतः सवर्णः श्रोत्रियोवरः ।
* वपर्यशच, इति मु• पुस्तके पाठः।
For Private And Personal