SearchBrowseAboutContactDonate
Page Preview
Page 484
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir पराभरमाधवः। धाका श्वित्रिकुटिकुलादीनां कुर्यादिपरिवर्जनम् । मदा कामिकुलं वयं रोमशानाञ्च यत्कुलम् ॥ अपस्मारि-कुलं यच यच्च पाण्ड-कुलं भवेत्" इति । अनार्षयं अविज्ञात-प्रवरम् । एतच हीन क्रियादि-वर्जनं तथाविधापत्य-परिहारार्थम् । "कुलानुरूपाः प्रजाः सम्भवन्नि"-इति हारीतवचनात् । पुराणेऽपि, "मातुलान् भजते पुत्रः कन्यका भजते पिढन् । यथाशीला भवेन्माता तथाशीलोभवेत् सुतः" इति । मनुरपि, "पितुर्वा भजते शीलं मातुर्वाभयमेववा। न कथञ्चन दुर्थोनिः प्रकृति खां विमुञ्चति"-इति । इति हेय-कुलमुकम् । उपादेयन्तु याज्ञवल्क्याह,- "दशपुरुषविख्यातात् श्रोत्रिया महाकुलात" इति। माटतः पिटतः पञ्च पञ्च पुरुषाविख्यातायस्मिन् कुले. तद्दशपुरुषविख्यातं, तस्मात् महाकुलात् पुत्र-शस्यादि-समृद्वात्कन्यामुदहेदित्यर्थः । मनुरपि, "उत्तमरुत्तमैनित्यं मंबन्धानाचरेत् मह । मिनीषुः कुलमुत्कर्षमधमानधमांत्यजेत्" इति । अवोत्तमान् मएवाह, "विशुद्धाः कर्मभिश्चैव श्रुति-स्मति-निदर्शितैः । • तथाशोला भवेत् सता,-इति म० पुस्तके पाठः । For Private And Personal
SR No.020538
Book TitleParashar Smruti Part 01
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1974
Total Pages803
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy