________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
पराभरमाधवः।
धाका
श्वित्रिकुटिकुलादीनां कुर्यादिपरिवर्जनम् । मदा कामिकुलं वयं रोमशानाञ्च यत्कुलम् ॥
अपस्मारि-कुलं यच यच्च पाण्ड-कुलं भवेत्" इति । अनार्षयं अविज्ञात-प्रवरम् । एतच हीन क्रियादि-वर्जनं तथाविधापत्य-परिहारार्थम् । "कुलानुरूपाः प्रजाः सम्भवन्नि"-इति हारीतवचनात् । पुराणेऽपि,
"मातुलान् भजते पुत्रः कन्यका भजते पिढन् ।
यथाशीला भवेन्माता तथाशीलोभवेत् सुतः" इति । मनुरपि,
"पितुर्वा भजते शीलं मातुर्वाभयमेववा।
न कथञ्चन दुर्थोनिः प्रकृति खां विमुञ्चति"-इति । इति हेय-कुलमुकम् । उपादेयन्तु याज्ञवल्क्याह,- "दशपुरुषविख्यातात् श्रोत्रिया महाकुलात" इति।
माटतः पिटतः पञ्च पञ्च पुरुषाविख्यातायस्मिन् कुले. तद्दशपुरुषविख्यातं, तस्मात् महाकुलात् पुत्र-शस्यादि-समृद्वात्कन्यामुदहेदित्यर्थः । मनुरपि,
"उत्तमरुत्तमैनित्यं मंबन्धानाचरेत् मह ।
मिनीषुः कुलमुत्कर्षमधमानधमांत्यजेत्" इति । अवोत्तमान् मएवाह,
"विशुद्धाः कर्मभिश्चैव श्रुति-स्मति-निदर्शितैः ।
• तथाशोला भवेत् सता,-इति म० पुस्तके पाठः ।
For Private And Personal