SearchBrowseAboutContactDonate
Page Preview
Page 480
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra 808 www.kobatirth.org [२०, चा०का●| यवीयसीं वयसा काय - परिमाणेन च न्यूनाम् । तत्र, वयोन्यून तायादयन्तामाह मनुः, - बृहस्पतिरपि - पराशर माधवः । Acharya Shri Kailashsagarsuri Gyanmandir "दहेत् कन्यां द्यां द्वादशवार्षिकीम् । यष्टवर्षेऽष्टवर्षा वा धर्मे सीदति सत्वरः " - इति । "चिंशदशाब्दां तु भार्य्य विन्देत नग्निकाम् । एकविंशतिवर्षेवा सप्तवर्षमवाप्नुयात् ” – इति । - विष्णुपुराणेऽपि "वर्षे रेकगुणां भार्य्यमुदहेत् चिगुणः स्वयम् " - दति । श्ररोगिणीं श्रचिकित्य - राजयक्ष्मादि-रोग-रहिताम् । भ्रातृमती ज्येष्ठः कनिष्ठोवाभ्राता यस्याः सा भ्रातृमती । श्रनेन पुत्रिका - शङ्का व्युदस्यते । श्रतएव मनु:,— "यथास्तु न भवेद्गाता न विज्ञायेत वा पिता । मोपयच्छेत तां प्राज्ञः पुत्रिका - धर्म - शङ्कया " - इति । यस्याः पिता पुत्रिका - करणाभिप्रायवान् न वा, - इति न “यामातुलविवाहादौ शिष्टाचारः स मा न वा । इतराचारवन्मात्व'ममात्वं स्मार्त्तवाधनात् । स्मृतिमूलेोहि सर्व्वत्र शिष्ठाचारस्ततोऽत्र च । खनुमेया स्मृतिः स्मृत्या वाध्या प्रत्यक्षया तु सा " - इति । उक्तञ्च। “याचारात्तु स्मृतिं ज्ञात्वा स्मृतेस्तु श्रुति कल्पनम् । तेन हान्तरितं तेषां प्रामाण्यं विप्रकृष्यते " - इति । तदत्र खोक्तविरोधादुष्परिहरः । न्यायमालायां संग्रह प्रवृत्तोग्रन्थकारः मातुलकन्या परिणयाचा रस्याप्रामाण्यं मीमांसकाचार्य्यस्य वार्त्तिककारस्यानुमतमेव संजग्राह, यत्र तु दृशाचारस्य स्मृतिसिद्धतया प्रामाण्यमेव स्वस्यानु मतं व्यवस्थापयामास, -- इति कथचित् समाधानमा स्थेयं धीमद्भिः । For Private And Personal
SR No.020538
Book TitleParashar Smruti Part 01
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1974
Total Pages803
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy