________________
Shri Mahavir Jain Aradhana Kendra
२०, प०, का० ।]
www.kobatirth.org
पराशर माधवः ।
Acharya Shri Kailashsagarsuri Gyanmandir
विज्ञायते, तां नोपयच्छेत् । यत्र तु नैषा शङ्का, तामभ्रात्कामप्युपयच्छेदित्यभिप्राय: । 'न विज्ञायेत वा पिता' इत्यु: वरेण सह संप्रतिपत्तिं विनाऽपि पितुः सङ्कल्पमात्रेण कन्या पुत्रिका भवतीति द्रष्टव्यम् । तथाच गौतमः । " अभिसन्धिमात्रात् पुचिकेत्येकेषां तत् संशयात् नेोपयच्छेदभ्रातृकाम्” – इति । मनुरपि -
" श्रपुत्रोऽनेन विधिना सुतां कुर्वीत पुत्रिकाम् ।
यदपत्यं भवेदस्यां तन्मम स्यात् स्वधाकरम् ” - दूति । वरेण मह संप्रतिपत्ति- करणे* तु पुत्रिका - करणं स्पष्टमेव विज्ञायते । सा च सम्प्रतिपत्तिर्वसिष्ठेन दर्शिता, -
"कां प्रदास्यामि तुभ्यं कन्यामलङ्कृताम् ।
8
योजायते पुत्रः स मे पुत्रोभवेदिति" - इति ।
'स नौ पुत्रोभवेदिति' - इति क्वचित्पाठ: । श्रस्याच पुचिकायागान्धवादाविव स्वपिचादिभिः सह न सापिण्ड्य-सगोत्रत्व - निवृत्तिः । श्रतएव लौगानि:, -
" मातामहस्य गोत्रेण मातुः पिण्डोदकक्रियाम् । कुर्वीत पुत्रिकापुत्र एवमाह प्रजापतिः " -- इति । तदेवमभिहितां पुत्रिकां शङ्कमानः पुत्रार्थी भ्रातृमतीमेवादहेत् । 'असमानार्षगोत्रजाम्' ऋषेरिदमा प्रवरं गोत्र-प्रवर्त्तकस्य सुनेयवर्त्तक - मुनिगणइत्यर्थः । तद्यथा, गोत्र प्रवर्त्तकस्य भरद्वाजस्य व्यावर्त्तका गिरावृहस्पती । श्रतएवाङ्गिरम-वाईस्पत्य-भरद्वाज गोत्री
* संप्रतिपत्तौ – इति म० प्रा० से ० पुस्तकेषु पाठः ।
,
+ मास्त्ययमंशः मुद्रितातिरिक्त पुस्तकेषु ।
For Private And Personal