________________
Shri Mahavir Jain Aradhana Kendra
४७२
www.kobatirth.org
[२०, आका• ।
तस्मादविरुद्धार्थवादेानूदितत्वादुपरिधारण्वद्विधिः कल्पयितुं शक्यते ।
तथा हि, प्रेतानि । श्रूयते । " श्रधस्तात् समिधं धारयन्ननुवेदुपरि हि देवेभ्येोधारयति” – इति । तत्र, पेटकस्य हविषोऽधस्तात् समन्त्रकं समिद्धारणं विधाय, तद्वाक्य- शेषे समिधो विरुपरिधारणं देवे कर्मणि यत् श्रुतं, तत् किमर्थवादः, उत विधीयते ? इति संशयः । तत्राधोधारण - विधि-स्तावकत्वेन तदेकवाक्यता - लाभादर्थवादति पूर्वपक्ष: । प्रसिद्धं हार्थमनूद्य तेन स्तुतिर्युक्ता, उपरि धारणन्तु न क्वापि प्रसिद्धम्, श्रतस्तावकत्वायोगाद्वाक्यभेदमभ्युपगम्यायपूर्वर्थत्वाद्विधिः कल्पितः ।
एवं तृतीये पुरुषे सङ्गच्छाव है, - इत्यादावपि पूर्वीर्थचेन, मातुलसुतां विवहेत् इति विधिः कल्प्यते । तस्माच्छास्त्रानुग्टहीताऽयं विवाहः । स्मृतयस्तु ब्राह्यादिषु सादिण्य - निराकरणेन मातुल-सुताविवाह प्रापकतया दर्शिताः । शिष्टाचारश्च दाक्षिणात्यानामविगीत उदाहृतः ।
wwww
पराशरमाधवः ।
Acharya Shri Kailashsagarsuri Gyanmandir
केचित्तु श्रासुरादिष्वपि देश - विशेषेण मातुल-सुता-विवाहाधर्म्यः, -इति मन्यन्ते । उदाहरन्ति च वचनानि । तत्र वौधायनः, - " पञ्चधा विप्रतिपत्तिर्दक्षिणतः ; अनुपनीतेन भार्यया च सहभोजनं पर्युषित-भोजनं मातुलरहित- पितृष्वसृदुहित-परिणयनमिति, तथेोत्तरतः ; ऊर्ण-विक्रयः सीधुपानमुभयतोदद्भिर्व्यवहारः श्रायुधीयकं समुद्रयानमिति, इतरइतरस्मिन् कुर्वन् दुष्यति, इतरइतरस्मिन् तद्देश-प्रमाण्यात्” इति । इतरोदाक्षिणात्यदूतरस्मिन्
● समिधाहरणं, - इति मु० पुस्तके पाठः ।
For Private And Personal