________________
Shri Mahavir Jain Aradhana Kendra
२६०, शा०का ० ]
www.kobatirth.org
"
पराशरमाधवः ।
Acharya Shri Kailashsagarsuri Gyanmandir
"स्वयं लोकविद्विष्टं धर्ममप्याचारेन तु" - इति । यद्यपि मातुलसुता - परिणयनमुदीच्य-शिष्ट-शर्हितम्, तथापि दक्षिणात्य शिष्टैराचरितत्वेन नाविगीतेोऽयमुदीच्या नामाचारः । न च दक्षिणात्यानां राग- मूलत्वं शङ्कनीयं विधि-निषेध- परीचिकेरेव तद्विवाह करणात् । मातृ-वसुः मुता - विवाहस्तु श्रविगीतेन शिष्टाचारेण गर्हितः । मातुल - सुताविवाहस्यानुग्राहका* श्रुतिः । तत्र मन्द्रवर्णः । “श्रायाहीन्द्र पथिभिरीलितेभिर्यज्ञमिमं नोभागधेयं जुषस्व । तृप्तां जहुर्मातुलस्येव योषा भागस्ते पैतृष्वसेयी वपाम्” – इति ।
श्रयमर्थः । हे इन्द्र, पथिभिरीलितेभिः स्तुतैः सह नोऽस्माकमिमं यज्ञमायाहि । श्रागत्य च श्रस्माभिर्दीयमानं भागधेयं जुषख, तृप्तामाज्यादिना संस्कृतां वपान्त्वामुद्दिश्य अङ: त्यक्तवन्तः । तत्र दृष्टान्तइयम्। यथा, मातुलस्य योषा दुहिता भागिनेयस्य भाग: भजनीया, भागिनेयेन परिणेतुं योग्या, यथा च पैतृष्वसेयी पोचय भागः । तथाऽयं ते तव भागोवपाऽऽख्य:, - इति । वाजसनेयकेऽपि । " तस्माद्दा समानादेव पुरुषादत्ता चाद्यश्च जायते, उत तृतीये सङ्गच्छावहे चतुर्थे मङ्गच्छाव है" - इति । समानादेकम्मात् पुरुषादन्ता भोक्ता श्रद्य भोग्यः दावप्युत्पद्येते । तौ च मिथः मङ्कल्पयतः, कूटस्यमारभ्य तृतीये चतुर्थे वा पुरुषे मङ्गच्छाव है विवावहै इत्यर्थः । यद्ययमर्थवादः, तथापि मानान्तरविरोधाभावात् स्वार्थे प्रमा
एम। विरोधि-वचनानां मातृ-मपिण्डाविषयत्वम्य वर्णितत्वात् । * विवाहस्यानुग्राहिका, - इति पाठोभवितुं युक्तः ।
+ दौहित्रस्य – इति मु० पुस्तके पाठः ।
+ मासपिण्डाविषयत्वस्य च - इति मु० पुस्तके पाठः ।
For Private And Personal
४७१