________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
पराशरमाधवः।
रघया का।
तरस्तातरोमातुलास्तद्भगिन्योमानखसार स्तदुहितरश्च भगिन्यस्तदपत्यानि भागिनेयानि, अन्यथा सकरकारिण्यः" इति। व्यामः,
"मातुः मपिण्डा यत्नेन वर्जनीया द्विजातिभिः" इति। नवविशेषेण प्रवृत्तानामेषां वचनानां कथं विशेष विषयता? विशेष-वचन-वलादिति ब्रूमः । तथा च मनुः,
"पेहव्वस्त्रेयी भगिनी स्वस्त्रीयां मातुरेवच । मातुश्च भातुराप्तस्य गत्वा चान्द्रायणञ्चरेत् ॥ एतास्तिस्रस्तु भार्थे नोपयच्छेत बुद्धिमान्”-दति । भगिनीपदं पैटट्वस्त्रेय्यादि-विशेषणम् । प्राप्तस्येति मातुर्धानविशेषणम्। तत्र, सुतामित्यध्याहारः। श्राप्तस्य मनिकृष्टस्य म पिण्डस्य गान्धर्वादि-विवाहोढ़ायाः मातुधातुरित्यर्थः । पैतृष्वज्ञेयीमित्यत्राप्यनिवृत्त-मापिण्ड्या गन्धवादिनोढ़ा पिट-खमा विवचिता । तथा च मति, तदुहितुर्भगिनीति विशेषणं मार्थकम् । ब्राझ्यादि विवाहेषु मापिण्य-निसर्भगिनीपदं नान्वीयात् । अयमेव न्यायोमानध्वस्त्रीयायामपि योजनीयः। तस्माद्भगिन्याप्तपदोपेत-मनुवचनवलादविशेषे निषेधाविशेष-विषयएवोपहियते । ननु, ब्राह्मादिविवाहविषये मातुल-सुतायादव माट-खस-सुतायापि विवाहः प्राप्नुयात् । तन्न, शिष्ट-गाईत्वेन तत्र निषेध-स्मृति-कल्पनात्। शिष्टगईितस्यानुपादेयत्वं याज्ञवाक्य वाह,-. * स्तभूगिन्योमाटखसार,इति, नास्ति मु० पुस्तके। + अयमेव न्यायामातुविषये, मातुलमुतापरिणय उदीयशिरगर्हितः, तथापि दाक्षिणात्यशिरीराचरितविषये मातुल तायामिव माटखटमुताया अपि विवाहः प्राप्नुयात्, इति मु० पुस्तके पाठः ।
For Private And Personal