________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
२०, व्या०का० ।]
मा प्रशस्ता द्विजातीनां दारकर्मणि मैथुने” – इति । या मातुरपिण्डा सगोचा च या पितुरसगोत्रा, चकारादमपिण्डा च, मा मैथुने मिथुन - माध्ये दारकर्मणि द्विजातीनां प्रशस्ता परिणेयेत्यर्थः । नन्वत्र मातृग्रहणमनर्थकं, पिट - गोच-मापिण्डा- निषेधेनैव मात्र - गोत्र - सापिण्डा - निषेध - सिद्धेः । पृथक् पिण्ड - गोत्रयोरभावात्,
पराशरमाधवः ।
Acharya Shri Kailashsagarsuri Gyanmandir
१६८
" एकत्वं सा गता भर्त्तुः पिण्डे गोत्रे च स्रुतके। tantra नारी विवाहात् सप्तमे पदे - इति वचनात् । भैवम् । गान्धर्व्वादि - विवाहेषु कन्या- प्रदानाभावेन पिटगोत्र-मापिण्ड्ययोरनिवृत्तेः । तथाच मार्कण्डेयपुराणम्, -
For Private And Personal
"ब्राह्यादिषु विवाहेषु या तूढ़ा कन्यका भवेत् । भर्त्तृ-गोत्रेण कर्त्तव्या तस्याः पिण्डोदक - क्रिया || गान्धवाद-विवादेषु पिट - गोत्रेण धर्मवित्" - इति ।
एतेन मातुल- सुता-विवाह विषय विवादोऽपि परास्तः । तथा हि, तन्निषेध-वचनानि गान्धर्वादि - विवाहोढ़ा - जा-विषयाणि, तत्र मापिण्ड्य-निवृत्तेरभात् । तदनुग्राहक - श्रुति स्मृति - सदाचारात् । न ब्रायादि - विवाहोढ़ा जा - विषयाणि तत्र सापिएडा-निवृत्तेः । तानि च निषेध-वचनानि । तत्र शातातपः, -
" मातुलस्य सुतामूट्टा मातृ-गोत्रां तथैवच । समान- प्रवराञ्चैव द्विजश्चान्द्रायणञ्चरेत् " - इति ।
-
पैठीनमिरपि, – “पिट - मातृ-स्वट - दुहित रोमातुल - सुताश्च धर्मतस्ताभगिन्यस्तावर्जयेदिति विज्ञायते” । सुमन्तुरपि, – “पिट - पत्न्यः सर्व्वमा
-