________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
१५.,या का
पराशरमाधवः ।
प्रेऽपि चेतमि, विक्षेपोपसर्जनीभूतः समाधिन योगपक्षे वर्त्तते"* । ' (१)विपक्षवर्गान्तर्गतत्वेन दहनान्तर्गत वीजवदकिञ्चित्करत्वात्। (२)"यस्वकाग्रे चेतसि सद्भूतमर्थं प्रद्योतयति, क्षिणोति च क्लेशान्, कर्मबन्धनानि लथयति, निरोधमभिमुखं करोति, म संप्रज्ञाता योगः,इत्याख्यायते”। तत्र संयमविशेषात् नानाविध योगेश्चर्यमाविर्भ
* विक्षेपोपसर्जनः समाधि न योगः, इति मु• पुस्तके पाठः ।
पठति विक्षिप्तेऽपीति । समाधिर्तिनिरोधः । 'न योगपक्षेवर्त्तते' -
इत्यत्र हेतुगर्भविशेषणं विक्षेपोपसर्जनीभूत इति।। (१) विक्षेपापसज्जनीभूसः,-इत्यनेनोजितं हेतुमाह विपक्षों ति ।
पुनरपि योगभाष्यं (१, १सू) पठति यत्वेकाग्रे इति । य इति समाधेः परामर्शः। भूतं सत्यं । बनेनारोपितार्थव्यवच्छेदः बारोपितस्यासत्यत्वात् । सत् शोभनम् । अनेन निद्रायत्तेर्व्यवच्छेदः। बिद्रावृत्तिहि खाबलम्बने सत्ये तमसि भवत्येकाना, किन्तु तदबलम्बनं तमोन शोभनं मोश हेतुत्वात् । द्योतनं तत्वज्ञानं, प्रशब्देन तस्य साक्षात् कारतामाह। शास्त्रानुमान-प्रभव-परीक्ष-तत्त्वज्ञानस्यापरोक्षमिथ्याज्ञाननिवर्तकभावात्, दिमोहादौ तथाऽदर्शनात्। तत्त्वज्ञानेन मिथ्याज्ञानरूपाविद्याविमाशे सुतरां तन्मूलानाममितादीनामपिनाश.-इत्याह क्षियोति च लोशान् इति। लोशा विद्यास्मितादयः । तथा च पातञ्जलसूत्रम् । “अविद्याऽस्मितारागद्वेषाभिनिवेशाः केशाः” (१, सू)। इति । एषां विवरणं तत्रैवद्रष्टव्यं। काण्येव बन्धानानि लथयतिखका-दवसादयति । कर्मपदेन धमाधर्मयाः परिग्रहः कार्यकारगोपचारात्। निरोधममंप्रज्ञातं निर्बीजसमाधिं । न तत्र किञ्चित्संप्रज्ञायते इत्यसंप्रज्ञातः । तदानों चित्तस्य संस्कार शेषत्वात् तथात्वं । संप्रज्ञातेतु सवीजसमाधौ ध्येयं ध्यानञ्च ज्ञायते । स्पटमेतत्सव्वं पातनले समाधिपादे।
For Private And Personal