________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
पराशरमाधवः।
[१०,या का।
प्रदर्शितम् । “क्षिप्तं मूढं विक्षिप्तमेकायं निरुद्धमिति चित्त-भमयः" (यो० १,१भा०)-इति । (१)तत्र, प्रतिक्षणं कर्म वायुना नानाविधेषु भाग्य-वस्तुषु व्यग्रतया प्रेर्यमाणं चित्तं क्षिप्तम्(२) । निद्रातन्द्रादि-युक्तं मूढम्(२) । *काचित्क-समाधि-युक(४), क्षिप्ताद्विशिष्टं विक्षिप्तम् । (५)यम-नियमाद्यष्टाङ्गाभ्यास-पाटवादेकस्मिन् विषये वृत्ति प्रवाहरूपेण प्रतिष्ठितमेकायम् । (१)प्रवृत्तिकं संस्कार-मेषं निरुद्धम् । तत्र, क्षिप्तमूढयोर्योगानुपयोगः प्रसिद्धः(७) । (८)"विक्षि
* कादाचित् क,-इति मु. पुस्तके पाठः ।
(१) उदाहृतं भाष्यांशं व्याख्यातुलारभते तति । (२) 'क्षिप प्रेरणे'-इति धातुपाठादितिभावः । (३) 'मुह वैचित्ये-इति धातु पाठादितिभावः। (e) विक्षिप्तं हि चित्तं कदाचित् समाधीयते, क्षिप्तन्तु न कदाचित् ,
अतएव विक्षिप्तस्य क्षिप्तादिशिएता। (५) “यमनियमासनप्राणायामप्रत्याहारधारणाध्यानसमाधयाऽखावजानि"
(२, २८सू) इति योगसूत्रोक्तान्यठावङ्गानि। यमादय स्तव ज्ञेयाः । अत्र, समाधिः सविकल्पकोऽहं निर्विकल्प कस्यति वेदान्तसारादयः । योगाङ्ग समाधेर्लक्षणं योगसूत्राक्तन्त पश्चादच्यामः । रत्तिश्चित्तस्य विषयाकारः परिणामः । प्रवाहोऽविच्छेदः। सेयमेकानावस्था पर्व निर्दिछा चतुर्थीभूमिरिति मन्तव्यं । यद्यपि चित्तं त्रिगुणं परिणामखभावाश्च गुणानापरिणम्य क्षणमष्यवतिष्ठन्ते इत्यरतिक चित्तासम्भवः, तथापि निगडावस्थायां निरोधपरिणामातिरिक्त परिणामाभावात् निगडं चित्तमत्तिकमुच्यते ।
स्परञ्चतत् पातञ्जले टतीयपादे। (७) क्षिप्तमूदयाः सत्यपि परस्परापेक्षया रत्तिनिरोधे पारस्पयेणापि
निःश्रेयसहेतुत्वाभावात् प्रत्यन तदुपघातकत्वानतयोगिोपयोगः । (८) विक्षिप्ने चेतसीत्यादिकं योगभाष्यं (१.१सू) विक्षिप्तपाय तो विकलय्य
For Private And Personal