________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
- १०,०का.
पराशरमाधवः ।
"भमे एचौ* शर्कर-वकि-बालुकाविवर्जिते । वाऽथ जलाश्रयादिभिः(१) । मनोऽनुकूले न च चक्षुःपीड़ने
गुहा-निवाताश्रयणे, प्रयोजयेत्” । इति । चक्षुःपीड़नोमशकोपेतोदेशः । . ननु “यत्रैकाग्रता तत्राविशेषात् (२) (शा ० ४,१,७सू०) इत्यस्मिन्
अधिकरणे (शा ० ४,१,६१०) योगाभ्यासस्य दिग्देश-काल-नियमोवारितः(३) । (४)वाढ़म् । अदृष्ट-हेतु-बैध-नियमाभावेऽपि दृष्टचित्तकाय्यस्य हेतुर्वियमान निवार्यते ।
_ 'एकाग्रम्'-इत्यनेन पञ्चविधासु चित्त-भूमिषु(५) अतीन्द्रियवस्तु-दर्शन-योग्या चतुर्थी भूमिर्निर्दिश्यते । तथाहि, पतञ्जलिप्रेषकानां योग-सूत्राणां व्याख्याने ॥वैयासिक-भाष्ये भूमि-पञ्चक
* शर्करा, इति मु० पुस्तके पाठः ।। + शब्दजालाश्रयादितिः, इति मु० पुस्तके पाठः । । न योजयेत् -इति स० से० पुस्तकयाः पाठः । ६ अत्र, 'वध', इति मु० पुस्तके नास्ति । || वैयासक,-- इति मु० पुस्तके पाठः ।
(१) शर्कराः क्षुद्रपाषाणाः । जलाश्रयवर्जनं शीतनिकृत्यर्थ । . (२) यत्रैव दिशि देशे काले वा मनस एकाग्रता भवति, तत्रैव उपासीत,
इशाया एकाग्रतायाः सर्वत्राविशेषात् इति सूत्रार्थः। (३) तथाच कथं हिमशैलाये,-इत्यादिना योगोपयोगिदेशविशेषनिर्देश
इति व्याख्यातमिति पूर्वपक्षार्थः । (8) पूर्वपक्षमभ्युपगम्य परिहरति वामिति । (५) चित्तम्यभूमयोऽवस्थाविशेषाः ।
For Private And Personal