________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
पराशरमाधवः।
[१०,आका
शब्दस्य पौरुषेयग्रन्थानाञ्च सर्व-वर्ण-विषयत्वात्(१) मएव तेषु योग्यः । ___ अतः शब्दोहेत्वर्थः । यस्मादेक-शाखाध्यायिनोनाशेष-धर्म-ज्ञानं, यस्माञ्च युगान्तर-धर्मावगत्या न कलि-धर्मावगतिः, तस्मात्,इति हेतुईटव्यः ।
अशेष-धर्म-मूलभूतानां विप्रकीर्णानन्त-वेद-वाक्यानां योगिदृश्चैव ग्राह्यत्वात् तस्याश्च दृष्टोगावस्थायां *(२) सम्भवात् तदवस्था-- योग्यं देश-विशेषं पद-हयेन निर्दिशति,-'हिम-शैलाये देवदारवनालये' इति । तत्र, 'हिम-गैलाने'-इत्यनेन सर्व-प्राणि-दुर्गमत्वेन(३) विविक्रतामाह । तथाच, कैवल्योपनिषदि श्रूयते,
“विविक्र-देशे च मुखासनस्थः" इति । तुरेकायामपि श्रूयते,
“निःशब्दं देशमास्याय तत्रासनमुपाश्रितः । इति । 'देवदारु-वनालये-इत्यनेन मनोऽनुकूलतामाह। अतएव श्वेताश्वतराणं मन्त्रोपनिषदि श्रुतम्,
-
-
* युक्तावस्थायां,-इति मु० पुस्तके पाठः । + तत्रासनमथास्थितः,-इति मु. पुस्तके पाठः ।
(१) पौरुषेयग्रन्थानां सर्ववर्णविघयत्वञ्च, “चतुर्णामपि वर्णानां यानि प्रो
तानि श्रेयसे। धर्मशास्त्राणि राजेन्द्र ! टण तानि नृपोत्तम!"
इत्यादि भविष्यपुराणवचनादिभ्योमलमासतत्त्वादी व्यक्तम् । (२) “योगश्चित्तवृत्तिबोधः” (१, २सू) इति योगसूत्रम्। स्पायोऽक्ष
रार्थः । तात्पर्य्यार्थस्त्वग्रता ग्रन्थकतैव सूचयिष्यते । (३) विविक्ततां विजनतां ।
..
For Private And Personal