________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
९ख०,था०का.]
पराशरमाधवः ।
कण्ठं भित्वा विनिर्यातौ तेन* माङ्गलिकाबुमो”। इति । एवन्तर्हि, ॐकारोऽत्र प्रयुज्यतामिति चेत् । न, तस्य अतिविषयवान्। । अतएवाचार्य: प्रपञ्च-सारेऽभिहितम् ।
"त्रस्य(तु वेदादित्वात् मर्च-मनना(१) प्रयुज्यते ह्यादौ”-इति । - ततः स्मृत्यादावथशब्दएव महर्षिभिः प्रयुज्यते । अधिकारि-पर्यालोचनेनापि? ॐकाराथशब्दयोरा-विषय-व्यवस्था मिध्यति।चैवर्णिकमात्राधिकारा हि श्रुतिः प्रसिद्धा(६)। ॐकारश्च तथाविधः(७), 'माविषों प्रणवं यजुर्लक्ष्मी स्त्री-शूद्रयोर्नेछ न्ति (५) इति श्रुतेः। अथ
* तस्मात् ,-इति मु० पुस्तके पाठः। + श्रुतिमात्रविषयत्वात्, इति मु• पुस्तके पाठः । + अस्य तु वेदादित्वं सर्वमनुष्याणामप्रयुज्यत्वात्, इति मो० स० पुलकयोः पाठः। .
अधिकारिप-लाचनया च,-इति मुझ पुस्तके पाठः । || स्त्रीशूद्रायां,-इति मु० पुस्तके पाठः ।
-
(१) अस्य कारस्य । सत्प्रलावे कथनात्।। (२) मनुम्मनलः । स च वैदिक एवार्थात् ।। (२) चैवर्णिकं ब्राह्मणक्षत्रियवैश्यास्त्रयोवाः । खार्थे तद्धितः । प्रसिडेत्य
नेन तत्रहत्वपेक्षा नास्तीति सूचनात् न इत्वकथनेन न्यूनतेतिबाध्यं । (8) तथाविधः त्रैवर्णिकमात्राधिकारः । (१) सावित्री गायत्रो। प्रसवः ॐकारः। यजः गानपादविच्छेदरहित
प्रमियपठितमलजातं। तथाच जैमिनिसूत्र । “शेष यजुःशब्दः" (२, १, २७ इति । ऋक् सामभिने मन्बजाते यजुःशब्द इति तदर्थः। लामीः श्रीवीज। बत्र यजुर्ग्रहणमधिकोपार्थे उपलक्षणं वा, "खोडौ नाधोयेताम्"-इति श्रुत्या वेदमात्राध्ययनरव स्त्रीशूद्रআলম্বিন্ধাবাবিনি ।
For Private And Personal