________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
पराशरमाधवः ।
[१०,बा का।
ब्रह्म-जिज्ञासा" (शा० १,१,१सू.) इत्यत्र विवरण-कारेण प्रपञ्चितम् । सामग्री र प्रश्नस्य, प्रष्टव्य-विषयं सामान्यज्ञानम्(१) । अत्यन्तमज्ञाते विशेषेण* ज्ञाते वा प्रश्नादर्शनात्। धर्म-विषयन्तु सामान्यज्ञाम-धर्मेण पापमपमुदति” “धर्म चरेत् -इत्यादिवेद-वाक्याध्ययनादुपजायते । (२)तस्मादध्ययनानन्तर्यमथशब्दार्थः । अथवा। 'वर्तमाने कलौ'-इति विशेषणात् युगान्तर-धर्मज्ञानानमार्यमस्तु(१) ।
मनु, ग्रन्थारम्भे मङ्गलाचरणस्य शिष्टाचार-प्राप्तत्वात् माङ्गल्यम्(५) अथ-शब्देन कुतोनाभिधीयते ? । (मृदङ्गादि-ध्वनिवदथ-शब्दश्रवण-मात्रेण मानल्या मिद्धेरिति ब्रूमः । अतएवोकम् ,
"कारखाथ-अब्दश्च दावेतौ ब्रह्मणोमुखाता । • तहिशेषेण, इति मु. पुस्तके पाठः । + धम्मंचर, इति मु• पुस्तके पाठः। t विशेषण-प्रयोगात्,-इति मो. स. पस्तकयोः पाठा। ६ मङ्गलम्,-इति सो० स० पुस्तकयोः पाठः। ॥ माङ्गल्य,-इति मो• स: पुस्तकयो नास्ति ।
पा ब्रह्मणः पुरा,-इति सद्यासंग्रहे पाठ। (१) सावधारणोऽयं निर्देशः । तेन प्रष्टव्यविषयसामान्यज्ञानं तविषयविशे
वज्ञानाभावश्च प्रश्नहेतुरिति लभ्यते । एतचानुपदमेव स्परम्। (२) यमाबेदाध्ययनात् धर्मविषयं सामान्यज्ञानं चायते, तस्माद्देदाध्यय
मानन्तर्यमयशब्दार्थ इत्यर्थः। (३) पशब्दार्थः, इत्यनुवष्यमाणेन संबन्धः। (1) मालमेव मानल्यं । साथै तद्धितः । (५) कुतोनाभिधीयते, इबनेगानभिधानहेतो, एडवात्तमेवाह सदा
दीति ।
For Private And Personal