________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
१.,या का।
पराशरमाधवः।
इति । अथशब्द प्रानन्तार्थः, अनन्तरमपृच्छन्-इत्यन्वेतुं योग्यत्वात् । (१)बारम्भार्थतायाम् , अामन्यते अच्छन्-इत्यनन्वयः स्यात् । प्रभार्थवेऽपि सएव दोषः । पृच्छाते अपृच्छन्-इति पुनरुतिश्च । कानगार्थतायां, कृत्स्नमपृच्छन्-इति सत्यप्यन्वये, मंबन्धोन सूचितः स्यात् । श्रानन्तार्थतायान्तु, तत् प्रतियोगिनः पूर्व-वृत्तस्य उत्तरकालीन-प्रश्नस्य च हेतु-हेतुमद्भावः सूचितोभवति(२) ।
नन, “हृदयस्यायेऽवद्यत्यथ जिहाया अथ वक्षमः" इत्यत्र सत्यप्यानन्तर्य हेतु-हेतुमद्भावोनास्ति-दति चेन् । नायं दोषः, तत्रापेक्षितस्यानुष्ठान-क्रम-मात्रस्याभिधानात्(२) । प्रकृते तु, (४)मामग्री-तत्कार्ययोर्य क्रम-विशेषः, सएव परिग्टह्यते, मुख्यत्वात्। बिलम्कव्यभिचारयोरभावेन हि* मुख्यत्वम् । न खलु सत्यां मामय्यामस्थाअभिनिर्वयों कार्यं बिलम्बते व्यभिचरति वा । एतच्च,-"अथातो
* हि,-इति मु. पुस्तके नास्ति । + अस्या अभिनिर्वत्यै,-इति मु. पुस्तके नास्ति।
-
-
(१) “मङ्गलानन्तरारम्भप्रश्नकात्स्येष्वयो अथ" --इति कोयोक्तम्वथशब्दा
र्थेधु बारम्भाद्यर्थानामसम्भवं प्रचते प्रतिपादयति बारम्भार्थताया
मित्यादिमा। (२) बानन्तयं हि पूर्वीपररूपप्रतियोगिदयनिरूप्यं । तयाच पूर्वस्य
हेतुत्वं उत्तरस्य च हेतुमत्त्वं गम्यते, हेतोः पूर्ववर्तित्वनियमादित्यभिप्रायः। पशोरवदानवयं विहित एतच युगपत् कामशक्यमिति क्रमोऽवश्यम
पेक्षितः । तदपेक्षितक्रममा 'हृदयस्य' इत्यादिकया अन्योचते। (४) सामग्री कारणकलापः।
For Private And Personal