________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
रच०,या का•]
पराशरमाधवः।
४६३
नालोमिका नातिलामा न वाचाला न पिङ्गलाम् ॥ न-वृक्ष-नदी-नानी नान्य-पर्वत-नामिकाम् ।
न पक्ष्यहि-प्रेय्य-नाम्नों न च भीषणनामिकाम्" इति । कपिला रक्त-तण्डुल-वर्णा । पिङ्गला अनिवर्ण । अन्त्येति मेच्छनाम्नी । विष्णुपुराणेऽपि,
"न श्मश्रु-व्यञ्चनवतों न चैव पुरुषाकृतिम्। न घर्घर-खरां क्षामां तथा काक-वरां न च । नानिवंधेक्षण तदृत्तानों नोदहेदुधः। यस्याश्च रोमशे जंघे गल्फो यस्यास्तथोन्नतौ । गण्डयोः कूपको यस्याइसन्यास्ताच नोदहेत् । नातिरुक्षच्छविं पाण्डुकरजामरुणेक्षणाम् । अ-पीन-हस्त-पादाञ्च न च तामुदहेदुधः । न वामनां नातिदीर्थी नोदहेत् मङ्गतध्रुवम् ।
न वातिच्छिद्र-दशनां न कठालमुखों नरः” इति । आन्तराणि तु लक्षणान्याश्वलायन-ग्टह्ये विहितानि,-"दुर्विज्ञेयानि लक्षणान्यष्टौ पिण्डान् कृत्वा, ऋतमगे प्रथमं यज्ञश्ते सत्यं प्रतिष्ठितं यदियं कुमार्यभिजाता तदियमिह प्रतिपद्यतां यत्सत्यं तदृश्यतामिति पिण्डानभिमन्व्य कुमारी यादेषामेकं रहाणेति क्षेत्राचेदुभयतः शस्याग्रहीयादन्नवत्यस्याः प्रजा भविष्यतीति विद्याद् गोष्ठात् पशुमती वेदिपुरीषाद्ब्रह्मवर्चविन्यविदासिनोहदात् सर्वस
* 'यस्याश्च' इत्यादि 'तामुद्दईदुधः' इत्यतत् लोकइयं मु० पुस्तके न दृश्यते।
For Private And Personal