________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
पराशरमाधवः।
[श्य,बा.का.
"यज्ञोपवीत-द्वितयं मोदकञ्च कमण्डलुम् । छत्रं चोष्णीषममलं पादुके चाप्युपानहौ । रौको च कुण्डले वेदं कृत्त-केश-नखः शुचिः । खाध्याये नित्ययुक्तः स्थाबहिर्माल्यञ्च धारयेत् ॥ शुक्लाम्बरधरोनित्यं सुगन्धः प्रियदर्शनः । न जीर्ण-मलवद्वासाभवेत्तु विभवे मति ॥ न रक्तमुल्वणं चास्य तं वासन कन्थिकाम्" इति ।
इति स्नातक-प्रकरणम्।
अथ विवाहः। तत्र मनुः,
"गुरुणाऽनुमतः स्नात्वा समारत्तोयथाविधि।
उदहेत विजोभायों सवर्ण लक्षणन्विताम्" इति । याज्ञवल्क्योऽपि,
"श्रविप्नुत-ब्रह्मच-लक्षण्या स्त्रियमुदहेत् । अनन्यपूर्विकां कान्तामसपिण्डां यवीयसीम् ।
अरोगिणीं मालमतीससमानार्षगोत्रजाम्”-इति। लक्षण्यां वाह्याभ्यन्तर-लक्षण-युताम् । वाह्यानि लक्षणानि मनुना दर्शितानि,
"अव्यङ्गाङ्गों सौम्यनान्नों हंस-वारण-गामिनीम् ।
तनु-लोम-केश-दशनां मृदंगीमुद्वहेत् स्त्रियम्" इति । वामाह म एव,
"नोदहेत् कपिलां कन्यां नाधिकाङ्गों न रोगिणीम् ।
For Private And Personal