SearchBrowseAboutContactDonate
Page Preview
Page 468
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir पराशरमाधवः। [श्य,बा.का. "यज्ञोपवीत-द्वितयं मोदकञ्च कमण्डलुम् । छत्रं चोष्णीषममलं पादुके चाप्युपानहौ । रौको च कुण्डले वेदं कृत्त-केश-नखः शुचिः । खाध्याये नित्ययुक्तः स्थाबहिर्माल्यञ्च धारयेत् ॥ शुक्लाम्बरधरोनित्यं सुगन्धः प्रियदर्शनः । न जीर्ण-मलवद्वासाभवेत्तु विभवे मति ॥ न रक्तमुल्वणं चास्य तं वासन कन्थिकाम्" इति । इति स्नातक-प्रकरणम्। अथ विवाहः। तत्र मनुः, "गुरुणाऽनुमतः स्नात्वा समारत्तोयथाविधि। उदहेत विजोभायों सवर्ण लक्षणन्विताम्" इति । याज्ञवल्क्योऽपि, "श्रविप्नुत-ब्रह्मच-लक्षण्या स्त्रियमुदहेत् । अनन्यपूर्विकां कान्तामसपिण्डां यवीयसीम् । अरोगिणीं मालमतीससमानार्षगोत्रजाम्”-इति। लक्षण्यां वाह्याभ्यन्तर-लक्षण-युताम् । वाह्यानि लक्षणानि मनुना दर्शितानि, "अव्यङ्गाङ्गों सौम्यनान्नों हंस-वारण-गामिनीम् । तनु-लोम-केश-दशनां मृदंगीमुद्वहेत् स्त्रियम्" इति । वामाह म एव, "नोदहेत् कपिलां कन्यां नाधिकाङ्गों न रोगिणीम् । For Private And Personal
SR No.020538
Book TitleParashar Smruti Part 01
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1974
Total Pages803
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy