SearchBrowseAboutContactDonate
Page Preview
Page 467
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra २०, प्र०का० ।] www.kobatirth.org पराशर माधवः । हारीत - स्मृतिरपि - Acharya Shri Kailashsagarsuri Gyanmandir धान्यं वासांसि शाकं वा गुरवे प्रीतिमाहरेत्" - इति । श्रयञ्च वरोगुरु- प्रीत्यर्थेन तु विद्या - निष्क्रयार्थः । वेद-विद्याऽर्हस्य मूल्यस्यासम्भवात् । तथा च च्छन्दोग - श्रुतिः, -" यद्यप्यस्मा मामद्भिः परिग्टहीतां धनस्य पूर्णां दद्यात्तदेव ततेोभूयः " - इति । तापनीयश्रुतिरपि, "सप्तदीपवती भूमिर्दक्षिणार्थं न कल्पते । " - इति । १६१ “एकमप्यक्षरं यस्तु गुरुः शिष्ये निवेदयेत् । पृथिव्यां नास्ति तद्द्रव्यं यद्दत्वाऽस्यानृणी भवेत् ” - इति । वेदं व्रतानि वेत्यनेन स्नातक- वैविध्यं दर्शितम् । तत्र, वेदमात्रपरिसमापक एकः, व्रतमात्र परिसमापक द्वितीयः, उभय-परिसमापकस्तृतीयः । व्रतशब्देनात्र गृह्य - प्रसिद्धान्युपनयनव्रत-सावित्रीव्रतवेदव्रतानि विवक्षितानि । स्नातक-वैविध्यं हारीतेनेाक्रम्, - " त्रयः स्नातकाभवन्ति; विद्यास्नातकोत - स्नातको विद्या - व्रत - स्नातकः"इति । वेदं पारं नीत्वेत्यवार्थावगतिरपि विवक्षिता । श्रतएव कूर्मपुराणे,— For Private And Personal "वेदं वेदौ तथा वेदान् वेदान् वा चतुरोद्विजः । श्रधीत्य चाधिगम्यार्थं ततः स्नायाद्विजेात्तम" - इति । स्नान - प्रकारच प्रसिद्धः । स्नातक - धर्मः कूर्मपुराणे दर्शिताः* धान्धं शाकच्च वासांसि गुरवे प्रीतिमावहेत्, - इति पू० मु० मनुसं हितायां पाठः ॥ ---- + न कल्पिता, – इति मु० पुस्तकेपाठः । † वेदाङ्गत्रतारण्यकत्रतानि, - इति मु० पुस्तकेपाठः । —
SR No.020538
Book TitleParashar Smruti Part 01
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1974
Total Pages803
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy