________________
Shri Mahavir Jain Aradhana Kendra
8€°
www.kobatirth.org
[२ का०पा० का ० ।
श्राश्रमाः ब्रह्मचारि-गृहस्थ- वानप्रस्थ-परिव्राजका:, तेषां वेदमधीत्य वेद वेदान वा चीर्ण - ब्रह्मचर्ये । यमिच्छेत्तमावसेत्” इति । भवि - यत्पुराणेऽपि -
पराशरमाधवः ।
शत्र याज्ञवल्क्यः,
" गार्हस्थ्यमिच्छन् भूपाल, कुर्य्याहार - परिग्रहम् । ब्रह्मचर्येण वा कालं नयेत् सङ्कल्प - पूर्वकम् ।
---
वैखानसेावाऽपि भवेत् परिव्राड़थवेच्छया " - इति । तस्मात्, रागि- विषयत्वेनैव गार्हस्थं व्यवस्थापनीयम् इति ।
इति ब्रह्मचारि-प्रकरणम् ।
Acharya Shri Kailashsagarsuri Gyanmandir
अथ ग्रहस्थाश्रमं निरूपयितुं तदधिकार* खानमादौ निरूप्यते । ।
" गुरवे तु वरं दत्त्वा स्वायीत तदनुज्ञया । वेदं व्रतानि वा पारं नीत्वा
तत्र, दातव्योवरोमनुना दर्शितः, -
भयमेव वा " - इति ।
"न पूर्व गुरवे किञ्चिदुपकुर्वीत धर्मवित् । स्नास्यंस्तु गुरुणाऽऽज्ञप्तः शक्त्या गुर्वर्थमाहरेत् ॥ क्षेत्रं हिरण्यं गामश्वं छत्रोपानहमासनम् ।
* तदधिकारहेतुः - इति पाठी भवितुं युक्तः । + तदधिकारहेतुं खातकमादौ निरूप्यते इति मु० पुस्तकेपाठः ।
For Private And Personal