SearchBrowseAboutContactDonate
Page Preview
Page 466
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra 8€° www.kobatirth.org [२ का०पा० का ० । श्राश्रमाः ब्रह्मचारि-गृहस्थ- वानप्रस्थ-परिव्राजका:, तेषां वेदमधीत्य वेद वेदान वा चीर्ण - ब्रह्मचर्ये । यमिच्छेत्तमावसेत्” इति । भवि - यत्पुराणेऽपि - पराशरमाधवः । शत्र याज्ञवल्क्यः, " गार्हस्थ्यमिच्छन् भूपाल, कुर्य्याहार - परिग्रहम् । ब्रह्मचर्येण वा कालं नयेत् सङ्कल्प - पूर्वकम् । --- वैखानसेावाऽपि भवेत् परिव्राड़थवेच्छया " - इति । तस्मात्, रागि- विषयत्वेनैव गार्हस्थं व्यवस्थापनीयम् इति । इति ब्रह्मचारि-प्रकरणम् । Acharya Shri Kailashsagarsuri Gyanmandir अथ ग्रहस्थाश्रमं निरूपयितुं तदधिकार* खानमादौ निरूप्यते । । " गुरवे तु वरं दत्त्वा स्वायीत तदनुज्ञया । वेदं व्रतानि वा पारं नीत्वा तत्र, दातव्योवरोमनुना दर्शितः, - भयमेव वा " - इति । "न पूर्व गुरवे किञ्चिदुपकुर्वीत धर्मवित् । स्नास्यंस्तु गुरुणाऽऽज्ञप्तः शक्त्या गुर्वर्थमाहरेत् ॥ क्षेत्रं हिरण्यं गामश्वं छत्रोपानहमासनम् । * तदधिकारहेतुः - इति पाठी भवितुं युक्तः । + तदधिकारहेतुं खातकमादौ निरूप्यते इति मु० पुस्तकेपाठः । For Private And Personal
SR No.020538
Book TitleParashar Smruti Part 01
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1974
Total Pages803
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy