________________
Shri Mahavir Jain Aradhana Kendra
मनुरपि, -
www.kobatirth.org
२, व्या०का० । ]
अनि विनायी स्यादित्यर्थः । श्रग्नि-परिचय हारीत शङ्खलिखित- यमैर्निरूपिता, - " यज्ञियाः समिधश्राहृत्य सम्मार्जनोपलेपनोद्धमनसमूहनममिन्धन पर्य्यग्निकरणपरिक्रमणे । पस्थान हामस्तोत्रम - स्कारादिभिरग्निं परिचरेन्नाग्निमधितिष्ठेन पद्भ्यां कर्षेन मुखेनेोपधमेन्नापश्चानिञ्च युगपद्धारयेन्ना जीर्णभुक्तोनेोच्छिष्टोवाऽभ्यादध्यात् । विविधे ई विर्विशेषे राझे ये रहरहरभिं समिधेदामन्त्य गच्छेदागत्य निवेदयेत् तन्मनाः शरीरोपरमान्ते ब्रह्मणः सायुज्यं गच्छति " - इति । एवं कुर्वतः फलमाह याज्ञवल्क्यः, -
" श्रनेन विधिना देहं सादयन् विजितेन्द्रियः । ब्रह्मलोकमवाप्नोति न चेहाजायते पुनः " - दूति ।
-
पराशर माधवः ।
Acharya Shri Kailashsagarsuri Gyanmandir
“श्रा समाप्तेः शरीरस्य यस्तु शुश्रूषते गुरुम् ।
ननु
स गच्छत्यञ्जसा विप्रोब्रह्मणः सद्म शाश्वतम् " - इति । नैष्ठिक ब्रह्मचर्य्यङ्गीकारे गार्हस्थ्यं निर्व्विषयं स्यात् । तन्न, गार्हस्थ्यस्य रागि- विषयत्वात् । तदाह जावालिः, -"यदि गृहमेव कामयेत्तदा यावज्जीवमग्निहोत्रं जुहुयात् " - इति । श्रच केचित्, मैटिक ब्रह्मचर्यं कुञ्जादिविषयं मन्वानागाईस्यस्य तदितरविषयता
माजः । उदाहरन्ति च तत्र विष्णुवचनम्, -
પૂર્વ
For Private And Personal
"कुज- वामन - जात्यन्ध-क्लीव - पङ्गवार्त्तरे रागिणाम् । व्रतच भवेतेषां यावज्जीवमसंशयम्” इति ।
तन्न, नैष्ठिक - ब्रह्मचर्य्यस्य कुलादिश्चेव नियतत्वे समर्थं प्रत्यच्छकलमुच्यमानं विरुध्येत । ऐच्छिकत्वञ्च वसिष्ठेन दर्शितम्, चत्वार