SearchBrowseAboutContactDonate
Page Preview
Page 464
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 8५८ पराशरमाधवः। रिच,पा०का। तद िकं पादिकं वा ग्रहणान्तिकमेव वा"-इति । एवमुकल्लक्षणोब्रह्मचारी विविधः, उपकुर्वाणकोनैष्ठिकश्च । उपकुर्वाणकस्योक्ताः धर्माः, नैष्ठिकस्योच्यन्ते । तबाह याज्ञवल्क्यः, "नैष्ठिकोब्रह्मचारी तु वसेदाचार्य-सन्निधौ । तदभावेऽस्य तनये पन्यां वैश्वानरेऽपिवा"-दति । मनुरपि, “यदि त्वात्यन्तिकावासोरोचेनास्य गुरोः कुले । युक्तः परिचरेदेनमा शरीर-विमोक्षणात्॥ आचार्य तु खस्नु प्रेते गुरुपुत्रे गुणान्विते । गुरुदारे मपिण्डे वा गुरुवहत्तिमाचरेत् ॥ एषु त्वविद्यमानेषु स्थानासनविहारवान्। प्रयुञानाऽनि-शुश्रूषां साधयेद्देहमात्मनः" इति ॥ एतच्च महत्त-ब्राह्मण-गुर्वादि-विषयम्, अन्यथा दोषः । तदुक्तं तेनैव, "नाब्राह्मणे गुरौ शिष्योवासमात्यन्तिकं वसेत् । ब्राह्मणे चाननूचाने काझन् गतिमनुत्तमाम्" इति॥ वसिष्ठोऽपि,-"ब्रह्मचर्य चरेदाशरीर-विमोक्षणात्। प्राचार्य च प्रेतेऽमिं परिचरेत् मयतवाक् चतुर्थषष्ठाष्टमकालगोजी भैक्ष्यं गुर्वधीनोजटिलः शिखाजटोवा गुरुं गच्छन्तमनुगच्छेदासीनं चानुतिछेत् शयानश्चेदामीत आहताध्यायी सर्व-लब्ध-निवेदी खट्टा-शयनदन्नप्रक्षालनाञ्जनाभ्यञ्जनवर्जनानग्लीलस्त्रीरहस्यभ्युपेयादयः” इति । * तदडिकं वा पादं वा,-इति मु० पुस्तके पाठः । For Private And Personal
SR No.020538
Book TitleParashar Smruti Part 01
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1974
Total Pages803
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy