________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
8५८
पराशरमाधवः।
रिच,पा०का।
तद िकं पादिकं वा ग्रहणान्तिकमेव वा"-इति । एवमुकल्लक्षणोब्रह्मचारी विविधः, उपकुर्वाणकोनैष्ठिकश्च । उपकुर्वाणकस्योक्ताः धर्माः, नैष्ठिकस्योच्यन्ते । तबाह याज्ञवल्क्यः,
"नैष्ठिकोब्रह्मचारी तु वसेदाचार्य-सन्निधौ ।
तदभावेऽस्य तनये पन्यां वैश्वानरेऽपिवा"-दति । मनुरपि,
“यदि त्वात्यन्तिकावासोरोचेनास्य गुरोः कुले । युक्तः परिचरेदेनमा शरीर-विमोक्षणात्॥ आचार्य तु खस्नु प्रेते गुरुपुत्रे गुणान्विते । गुरुदारे मपिण्डे वा गुरुवहत्तिमाचरेत् ॥ एषु त्वविद्यमानेषु स्थानासनविहारवान्।
प्रयुञानाऽनि-शुश्रूषां साधयेद्देहमात्मनः" इति ॥ एतच्च महत्त-ब्राह्मण-गुर्वादि-विषयम्, अन्यथा दोषः । तदुक्तं तेनैव,
"नाब्राह्मणे गुरौ शिष्योवासमात्यन्तिकं वसेत् ।
ब्राह्मणे चाननूचाने काझन् गतिमनुत्तमाम्" इति॥ वसिष्ठोऽपि,-"ब्रह्मचर्य चरेदाशरीर-विमोक्षणात्। प्राचार्य च प्रेतेऽमिं परिचरेत् मयतवाक् चतुर्थषष्ठाष्टमकालगोजी भैक्ष्यं गुर्वधीनोजटिलः शिखाजटोवा गुरुं गच्छन्तमनुगच्छेदासीनं चानुतिछेत् शयानश्चेदामीत आहताध्यायी सर्व-लब्ध-निवेदी खट्टा-शयनदन्नप्रक्षालनाञ्जनाभ्यञ्जनवर्जनानग्लीलस्त्रीरहस्यभ्युपेयादयः” इति । * तदडिकं वा पादं वा,-इति मु० पुस्तके पाठः ।
For Private And Personal