SearchBrowseAboutContactDonate
Page Preview
Page 463
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir २०, या०,का.1] गराशरमाधवः । 8५७ स्वपेदेकः कुशेष्वेव न रेतः स्कन्दयेत् कचित्" इति । कूर्मपुराणे, "नादर्शश्चैवमीक्षेत नाचरेद्दन्त-धावनम् । गुरूछिएं भेषजार्थं प्रयचीत न कामतः” इति । आपस्तम्बेोऽपि,-"पितुर्येष्ठस्य च भ्रातुरुच्छिष्ट भोकव्यम्" इति । गुरुपुत्रस्याप्युच्छिदं न भोक्रव्यम् । तदाह मनुः, "उत्सादनञ्च गात्राणां स्नापनाच्छिष्टभोजने । न कुर्याइरु-पुत्रस्य पादयोश्चावनेजनम् ॥ अभ्यञ्जनं खापनञ्च गात्रोत्सादनमेवच । गुरुपत्न्यान कार्याणि केशानाञ्च प्रसाधनम्" इति । ब्रह्मचर्य-कालावधिमाह याज्ञवल्क्यः, "प्रतिवेदं ब्रह्मचर्य द्वादशाब्दानि पञ्च वा। ग्रहणान्तिकमित्येके केशान्तं चैव षोडशे"-इति । केशान्तं गोदानाख्यं कर्म । तच्च षोडशे वर्षे कार्य्यम् । तदाह मनुः, "केशान्तः षोडशे वर्षे ब्राह्मणस्य विधीयते । राजन्यबन्धोर्टाविंशे वैश्यस्य यधिके ततः" इति । यमः, "वसेट्टादश वर्षानि चतुर्विंशतिमेव वा । षट्त्रिंशतं वा वर्षाणि प्रतिवेदं व्रतञ्चरेत्”- इति । .एतत् त्रिवेद-ग्रहणाभिप्रायम् । अतएव मनुः, “पत्रिंशदादिकं चयं गुरौ त्रैवेदिकं ब्रतम् । 58 For Private And Personal
SR No.020538
Book TitleParashar Smruti Part 01
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1974
Total Pages803
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy