________________
Shri Mahavir Jain Aradhana Kendra
84
विश्वामिचः, -
वर्ज्यनाह याज्ञवल्क्यः,
थमः,
www.kobatirth.org
पराशरमाधवः ।
कृतमित्येतत् ਕ कृत्वा तिष्ठन्तु पार्श्वतः ।
किङ्करः सर्वकारी च सर्वकर्मसु कोविदः ॥
भुवति नाश्रीयादपीतवति नो पिवेत् ।
न तिष्ठति तथाऽऽसीत नासुप्ते प्रसुपेत् तथा" - इति ।
मनुरपि,
" तद्भार्थी - पुत्रयोश्चैव वृद्धानां धर्मशालिनाम् * । शुश्रूषा सर्वदा कार्य्यी प्राणामादिभिरेव च " - इति ।
Acharya Shri Kailashsagarsuri Gyanmandir
[२०, ख० का ० ।
“मधुमांसाञ्जनेोच्छिष्ट - शुक्र- स्त्री - प्राणिहिंसनम् । भास्करालेोकना झील - परिवादांश्च वर्जयेत्" - इति ।
"वर्जयेन्मधुमांसञ्च गन्धं माल्यं रसान् स्त्रियः । शुक्तानि चैव सर्वाणि प्राणिनां चैव हिंसनम् ॥ श्रभ्यङ्गमं जनञ्चाक्षणोरुपानच्छत्र-धारणम् । कामं क्रोधञ्च लोभञ्च नर्त्तनं गीतवादनम् ॥ द्यूतञ्च जनवादं च परिवादं तथाऽनृतम् । स्त्रीणाञ्च प्रेचणालम्भमुपघातं परस्य च ॥
एकः शयीत सर्वत्र न रेतः स्कन्दयेत् क्वचित् ” - इति ।
* धर्म्मशीलिनाम्, - इति मु० पुस्तके पाठः ।
“खट्वाऽऽसनं च शयनं वर्जयेद्दन्त-धावनम् ।
For Private And Personal