________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
श्व.,पा.का.
पराशरमाधवः।
8५५
"भक्ष्येण वर्तयेन्नित्यं नैकाबादी भवेझवेडुती। भैष्येण प्रतिनोवृत्तिरुपवास-ममा स्मता ॥. प्रतवद्देव-दैवत्ये पिये कर्मण्यथर्षिवत् ।
काममभ्यर्थितोऽश्रीयात् तमस्य न लुप्यते” इति। प्रकरणे प्रत्यवायमाह मएव,
"अकृत्वा भक्ष्यचरणमममिध्य च पावकम् ।
अनातरः सप्तराचमवकीर्णि-व्रतञ्चरेत्" इति । अपनीतस्य नियममाह यमः,
"दण्डं कमण्डलु वेदं मौनों च रसनां तथा ।
धारयेद्दवाचर्यच भिक्षानाशी गुरौ वमन्” इति । वेदोदर्भमुष्टिः, गुरौ गुरु-रहे इत्यर्थः । यमः,___ "मेखलामजिनं दण्डं उपवीतं च नित्यशः ।
कौपीनं कटि-सूचच ब्रह्मचारी च धारयेत्" इति । मनुः,
"अग्रीधनं भक्ष्यचर्यामधःशय्यां गुरोहितम्।
श्रा समावर्तनात् कुर्यात् कृतोपनयनोविजः" इति । सुमन्तुरपि,
"बहाचर्य नपोमैक्ष्यं सन्ध्ययोरग्नि-कर्म च ।
खाध्यायोगुरु-वृत्तिश्च चरेयुब्रह्मचारिणः" इति। गुरु-नि-प्रकारमाह व्यासः,
"जघन्यवायी पूर्व स्यादुत्थायी गुरु-वेश्मनि । या शिष्येण कर्त्तव्यं यच्च दानेन वा पुनः ॥
For Private And Personal