________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
पराशरमाधवः।
श्चि०,पाका ।
नियम्य प्रयतोवाचमभिशस्तांस्तु वर्जयेत्” इति ।
"मातरं वा स्वसारं वा मातुर्वा भगिनी निजाम् ।
भित भिक्षां प्रथमं या चैनं न विमानयेत्” इति । तदुपनयनाङ्ग-भिक्षा-विषयम् । तच भक्ष्यं भोजन-पाप्माहर्त्तव्यम्, अन्यथा दोष-श्रवणात् । तदाह यमः,
"आहारमात्रादधिकं न कपिलक्षमाहरेत् ।
युज्यते स्तेय-दोषेण कामतोऽधिकमाहरन्" इति । तच भक्ष्यं गुर्वनुज्ञा-पुरसरं भोक्तव्यम् । तदाहतुर्मनु-यमौ,
"समाहत्याथ तदैत्यं वावदर्थमयायया। ..
निवेद्य गुरवेऽश्रीयादाचम्य प्रामुखः शुचिः" इति । गर्वसविधौ तदादिभ्यो निवेदयेत् । तदाह गौतमः,--
"निवेद्य गुरवेऽनुजां ततोभुचीत मनिधौ ।
गुरोरमावे तबा--पुत्र-मब्रह्मचारिणाम्" इति । गुर्वनुज्ञातं भै मत्कृत्य भुञ्जीत । तदाह याज्ञवल्क्यः -
"तामिका-भुनीत वागयतोगुर्वनचया ॥
आपोशन-किया-पूर्व सत्कृत्यानमकुन्मयन्'-दति । मत्कारश्च हारीतेन दर्शितः,-"भैक्ष्यमवेक्षितं पर्यनीकृतमादित्यदर्शितं गुरवे निवेदितमनुज्ञातममृत-सम्मित प्राडः, यदनाति ब्रह्मपारी ब्रह्म-सिद्धिमवाप्नोति” । गौतमोऽपि,-"मायं प्रातरभिपूजित
मनिन्दन् भुनीत"-इति । एकान्न-निषेधमाह मनुः - ____ * आपोशानक्रियापर्व, इति भा• पुस्तके पाठः।
For Private And Personal