________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
रच,था.का.)
पराशरमाधवः।
४५६
सजातीय-ग्रहेष्वेव सार्ववर्णिकमेव वा"-दति । सार्ववर्णिकत्वमापद्विषयम् । अतएव भविष्यत्पुराणे दर्शितम्,
"चातुर्वर्ण्यञ्चरेबॅच्यमलाभे कुरुनन्दन"-इति। श्रापद्यपि न शूद्रात् पक्कं ग्टहीयात् । तदाहाङ्गिराः,
"श्राममेवाददीतान्या दत्तावेकरात्रिकम् । श्रामं पूयति मंस्कारे धर्म्यन्तेभ्यः प्रतीछितम् ॥
तस्मादामं ग्रहीतव्यं शूद्रादप्यंगिरोऽब्रवीत्" इति । अनापदि स्वजातीयेवपि प्रशस्तेष्वेव भैक्ष्यमाचरेत् । तदाह मनुः,
"वेदय रहीनानां प्रसताना ख-कर्मसु । ब्रह्मचाऱ्याहरबॅक्ष्यं ग्टहेभ्यः प्रयतेोऽन्वहम्"-दति ।
आदिमध्यावमानेविति, अयमर्थः । भिक्षा-प्रवर्तना-वाको वर्णक्रमेण? अादिमध्यावसाने भवच्छब्दः प्रयोज्यः । तथा च मनुः,
"भवत्पूर्व चरेझैच्यमुपनीता॥ द्विजोत्तमः ।
भवन्मध्यन्तु राजन्योवैश्यस्तु भवदुत्तरम्'-दूति । उतषु कचिदपवादमाह मएव,
“गुरोः कुले न भिक्षेत न ज्ञातिकुल-बन्धुषु । अलाभे वन्यगेहानां पूर्वं पूर्व परित्यजेत् ॥ सर्वं वाऽपि चरेडामं पूर्वाकानामसम्भवे ।
* याममेवाददीतास्मा,-इति मु० पुस्तके पाठः । + प्रपञ्चितम्, इति मु० पुस्तके पाठः । + प्रशस्ताना,-शा० पुस्तके पाठः । $ क्रमेण,-इति मु० पुस्तके पाठः । || मुपवीती,इति मु० पुस्तके पाठः ।
For Private And Personal