SearchBrowseAboutContactDonate
Page Preview
Page 458
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ર [२०, आ०का० । - सरण्यात् समिधमाहरेत्; शुष्काब्रह्मवर्चस-कामश्राद्री स्वनाद्यकामउभयोरुभय- काम : " - इति । समिलचणमाह कात्यायनः, - "नाङ्गुष्ठादधिका कार्य्यी समित् स्थूलतया क्वचित् । न वियुक्ता त्वचा चैव न सकोटा न पाटिता * ॥ प्रादेशान्नाधिका न्यूना तथा न स्याद्विशाखिका । नासपती नातियामा हामेषु तु विजानता ॥ विशीणी विदला हवा वक्रा ससुषिरा कृशा । दीर्घा स्थूला गुणैर्दुष्टा' कर्म- सिद्धि-विनाशिका ”—इति । समिन्नियमउक्रोवायुपुराणे,— " पालाश्यः समिधः कार्य्यीः खादिर्य्यः तदलाभतः । शमीरोहितकाश्वत्थास्तदभावेऽर्कवेतमौ " - इति । अग्निकार्य्यीकरणे प्रत्यवायमाह हारीतः, - “पुरा जग्राह वै मृत्युर्हिसयन् ब्रह्मचारिणम् । अग्निस्तं मोचयामास तस्मात् परिचरेच्च तम्” - इति । भिक्षा-ची-प्रकारमाह याज्ञवल्क्यः, - - पराशर माधवः । Acharya Shri Kailashsagarsuri Gyanmandir "ब्राह्मणेषु चरेद्वेक्ष्यम निन्द्येष्वात्म-वृत्तये । श्रादिमध्यावसानेषु भवच्छन्दोपलचिता ॥ ब्राह्मण - चत्रिय- विशां भैक्ष्य च ब्राह्मणेष्विति स्वस्वजातीयोपलक्षणम् । श्रतएव व्यासः, - “ब्राह्मण-क्षत्रिय-विशश्चरेयुर्भेक्ष्यमन्नहम्। + न तापिता – इति मु० पुस्तके पाठः । दीघा स्थूलगुणैर्दुष्टा, -- इति मु० पुस्तके पाठः । For Private And Personal यथाक्रमम्" - इति ।
SR No.020538
Book TitleParashar Smruti Part 01
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1974
Total Pages803
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy