________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
ર
[२०, आ०का० ।
-
सरण्यात् समिधमाहरेत्; शुष्काब्रह्मवर्चस-कामश्राद्री स्वनाद्यकामउभयोरुभय- काम : " - इति । समिलचणमाह कात्यायनः, - "नाङ्गुष्ठादधिका कार्य्यी समित् स्थूलतया क्वचित् । न वियुक्ता त्वचा चैव न सकोटा न पाटिता * ॥ प्रादेशान्नाधिका न्यूना तथा न स्याद्विशाखिका । नासपती नातियामा हामेषु तु विजानता ॥ विशीणी विदला हवा वक्रा ससुषिरा कृशा । दीर्घा स्थूला गुणैर्दुष्टा' कर्म- सिद्धि-विनाशिका ”—इति । समिन्नियमउक्रोवायुपुराणे,—
" पालाश्यः समिधः कार्य्यीः खादिर्य्यः तदलाभतः । शमीरोहितकाश्वत्थास्तदभावेऽर्कवेतमौ " - इति । अग्निकार्य्यीकरणे प्रत्यवायमाह हारीतः, -
“पुरा जग्राह वै मृत्युर्हिसयन् ब्रह्मचारिणम् । अग्निस्तं मोचयामास तस्मात् परिचरेच्च तम्” - इति । भिक्षा-ची-प्रकारमाह याज्ञवल्क्यः, -
-
पराशर माधवः ।
Acharya Shri Kailashsagarsuri Gyanmandir
"ब्राह्मणेषु चरेद्वेक्ष्यम निन्द्येष्वात्म-वृत्तये । श्रादिमध्यावसानेषु भवच्छन्दोपलचिता ॥ ब्राह्मण - चत्रिय- विशां भैक्ष्य च ब्राह्मणेष्विति स्वस्वजातीयोपलक्षणम् । श्रतएव व्यासः, - “ब्राह्मण-क्षत्रिय-विशश्चरेयुर्भेक्ष्यमन्नहम्।
+ न तापिता – इति मु० पुस्तके पाठः । दीघा स्थूलगुणैर्दुष्टा, -- इति मु० पुस्तके पाठः ।
For Private And Personal
यथाक्रमम्" - इति ।