SearchBrowseAboutContactDonate
Page Preview
Page 457
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir श्च ० चा का०] पराशरमाधवः। ___५१ नोद्धरेच ततः प्राज्ञोयदीच्छेच्छेयामनः ।। मकृच्चोद्धरणात्तस्य प्रायश्चित्ती भवेद्दिजः" इति । उपवीते विशेषमाह देवलः, "सूत्रं मलोमकं चेत्स्यात्ततः कृत्वा विलोमकम् । माविया दशकृत्वोऽद्भिः मन्त्रिताभिस्तदुक्षिपेत् ॥ विच्छिन्नं वाऽप्यधोयातं भुक्त्वा निर्मितमुत्सृजेत्” इति। यज्ञोपवीतादीनां त्रोटनादौ प्रतिपत्तिमाह मनुः, "मेखलामजिनं दण्डमुपवीतं कमण्डलुम् । अमु प्रास्य विनष्टानि ग्टहीतान्यानि मन्त्रवत्" इति। दण्ड-धारणानन्तरमादित्योपस्थानं कार्य्यम् । तथाह मनुः, "प्रतिरोपितं दण्डमुपस्थाय च भास्करम् । प्रदक्षिणं परीत्याग्निं चरे क्षं यथाविधि"-दति । दण्डग्रहणान्तेतिकर्त्तव्यता-युक्तमुपनयनं प्राप्य गायत्री-महावाक्यार्थभूतं भास्करमुपस्याय मोऽहमित्येवं ज्ञात्वा अमिंग परिचर्य भेक्ष्यं चरेदित्यर्थः। अमि-परिचर्या मनुना दर्शिता,___ "दूरादाहृत्य समिधः मनिदध्यादिहायसि । सायं प्रातच जुडयात् ताभिरग्रिमतन्द्रितः" इति । विहायसि अन्तरिचे स्थापयेत्र तु भूमावित्यर्थः । ममिदाहरणे विशेषमाह वैजवापः,-"पुराऽस्तमयात् प्रागुदीची दिशं गत्वा अहिं * सकृच्चाधारणात्तस्य-इति मु० पुस्तके पाठः। सकृत्सोद्धरणात्तस्य,इति शा. पुस्तके पाठः। । यज्ञागि,-इति शा. पुस्तके पाठः । For Private And Personal
SR No.020538
Book TitleParashar Smruti Part 01
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1974
Total Pages803
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy