________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
श्च ० चा का०]
पराशरमाधवः।
___५१
नोद्धरेच ततः प्राज्ञोयदीच्छेच्छेयामनः ।।
मकृच्चोद्धरणात्तस्य प्रायश्चित्ती भवेद्दिजः" इति । उपवीते विशेषमाह देवलः,
"सूत्रं मलोमकं चेत्स्यात्ततः कृत्वा विलोमकम् । माविया दशकृत्वोऽद्भिः मन्त्रिताभिस्तदुक्षिपेत् ॥
विच्छिन्नं वाऽप्यधोयातं भुक्त्वा निर्मितमुत्सृजेत्” इति। यज्ञोपवीतादीनां त्रोटनादौ प्रतिपत्तिमाह मनुः,
"मेखलामजिनं दण्डमुपवीतं कमण्डलुम् ।
अमु प्रास्य विनष्टानि ग्टहीतान्यानि मन्त्रवत्" इति। दण्ड-धारणानन्तरमादित्योपस्थानं कार्य्यम् । तथाह मनुः,
"प्रतिरोपितं दण्डमुपस्थाय च भास्करम् ।
प्रदक्षिणं परीत्याग्निं चरे क्षं यथाविधि"-दति । दण्डग्रहणान्तेतिकर्त्तव्यता-युक्तमुपनयनं प्राप्य गायत्री-महावाक्यार्थभूतं भास्करमुपस्याय मोऽहमित्येवं ज्ञात्वा अमिंग परिचर्य भेक्ष्यं चरेदित्यर्थः। अमि-परिचर्या मनुना दर्शिता,___ "दूरादाहृत्य समिधः मनिदध्यादिहायसि ।
सायं प्रातच जुडयात् ताभिरग्रिमतन्द्रितः" इति । विहायसि अन्तरिचे स्थापयेत्र तु भूमावित्यर्थः । ममिदाहरणे विशेषमाह वैजवापः,-"पुराऽस्तमयात् प्रागुदीची दिशं गत्वा अहिं
* सकृच्चाधारणात्तस्य-इति मु० पुस्तके पाठः। सकृत्सोद्धरणात्तस्य,इति शा. पुस्तके पाठः।
। यज्ञागि,-इति शा. पुस्तके पाठः ।
For Private And Personal