________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
पराशरमाधव:।
श्षा,पाया।
पत्रं पुष्य फलं वाऽपि व्याहतीभिश्च निःक्षिपेत् ॥ अभिमन्व्याथ भरनिश्चेति त्रिस्त्वयं त्रिभिः ।
हरिब्रह्मश्वरेभ्यश्च प्रणम्यावदधारिति” इति । अवधारण-मन्त्रस्तु, 'यज्ञोपवीतम्' इत्यादि। ग्रन्थि-नियममार कात्यायनः,
"चिवृतं चोपवीतं स्यात्तस्यैकोग्रन्थिरियते” इति । यज्ञोपवीत-परिमाणमाह मएव,
"पृष्ठवंशे च नाभ्याञ्च तं यदिन्दते कटिम् ।
नद्धार्यमुपवीतं स्थानातिलम्ब तचोछितम्" इति । देवलोऽपि,
____ "स्तनादूर्द्धमधोनाभेर्न कर्त्तव्यं कदाचन”-इति । . उपवीत-मयामाह म्हगः,
"उपवीतं वटोरेक दे तथेतरयोः सरते।
एकमेव यतीनां स्थात् इति शास्त्रस्य निर्णयः” इति । एतच नित्याभिप्रायम्, कामनया बहना श्रवणात् । तदाह देवलः,"यहनि चायु:-कामस्य"-इति । एतदुपवीतं सदा धार्यम् । तदार भगः, -
"मदोपवीतिना भाव्यं सदा वद्धशिखेन च । विशिखाव्यपवीतच यत् करोति न तत् कृतम् ॥ मन्त्रपूतं स्थितं काये यस्य यज्ञोपवीतकम् ।
* व्याहतीः प्रति विक्षिपेत्, इति स. शा. पुस्तकयोः पाठः। 1 व्युपवीतीच,-इति मु° पुस्तके पाठः ।
For Private And Personal