SearchBrowseAboutContactDonate
Page Preview
Page 456
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir पराशरमाधव:। श्षा,पाया। पत्रं पुष्य फलं वाऽपि व्याहतीभिश्च निःक्षिपेत् ॥ अभिमन्व्याथ भरनिश्चेति त्रिस्त्वयं त्रिभिः । हरिब्रह्मश्वरेभ्यश्च प्रणम्यावदधारिति” इति । अवधारण-मन्त्रस्तु, 'यज्ञोपवीतम्' इत्यादि। ग्रन्थि-नियममार कात्यायनः, "चिवृतं चोपवीतं स्यात्तस्यैकोग्रन्थिरियते” इति । यज्ञोपवीत-परिमाणमाह मएव, "पृष्ठवंशे च नाभ्याञ्च तं यदिन्दते कटिम् । नद्धार्यमुपवीतं स्थानातिलम्ब तचोछितम्" इति । देवलोऽपि, ____ "स्तनादूर्द्धमधोनाभेर्न कर्त्तव्यं कदाचन”-इति । . उपवीत-मयामाह म्हगः, "उपवीतं वटोरेक दे तथेतरयोः सरते। एकमेव यतीनां स्थात् इति शास्त्रस्य निर्णयः” इति । एतच नित्याभिप्रायम्, कामनया बहना श्रवणात् । तदाह देवलः,"यहनि चायु:-कामस्य"-इति । एतदुपवीतं सदा धार्यम् । तदार भगः, - "मदोपवीतिना भाव्यं सदा वद्धशिखेन च । विशिखाव्यपवीतच यत् करोति न तत् कृतम् ॥ मन्त्रपूतं स्थितं काये यस्य यज्ञोपवीतकम् । * व्याहतीः प्रति विक्षिपेत्, इति स. शा. पुस्तकयोः पाठः। 1 व्युपवीतीच,-इति मु° पुस्तके पाठः । For Private And Personal
SR No.020538
Book TitleParashar Smruti Part 01
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1974
Total Pages803
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy