SearchBrowseAboutContactDonate
Page Preview
Page 455
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra २०, ० का ० ।] कात्यायनः, www.kobatirth.org - पराशर माधवः । "यज्ञोपवीतं कुर्वीत त्रेण भव- तन्तुकम् " - इति । Acharya Shri Kailashsagarsuri Gyanmandir “त्रिदृर्द्धतं कार्यं तन्तु चथमधोवृतम्” इति । - । ऊर्द्धवृतम्य लक्षणमाह मंग्रहकारः *, ― " करेण दक्षिणेनेार्द्धं गतेन त्रिगुणीकृतम् । वलितं मानवै: सूत्रं शास्त्रऊर्द्धवृतं स्मृतम्” इति । ऊर्द्ध गतेन दक्षिणेन करेण यदलितं तदूर्द्धतमित्यर्थः । यज्ञो पवीत - प्रयोगमाह देवल:, - “ग्रामान्निष्क्रम्य सङ्ख्यायां षपवत्यङ्गुलीषु तत् । तात्रत्त्रिगुणितं सूत्रं प्रक्षाल्याब्लिङ्गकैस्त्रिभिः ॥ देवागारेऽथवा गोठे नद्यां वाऽन्यत्र वा शुचौ । सावित्र्या चितं कुर्य्यान्नव चन्तु तद्भवेत् ॥ विश्वाश्वत्यादि यज्ञीय - वृक्षस्यान्यतमस्य तु । वीयात्तत्र जीवन्तु पितृभ्योनमद्दत्यथ ॥ वामं नावेदितव्यं स्यात् पितॄणां हृप्तिदं हि तत् । चिः पीडयेत्" करतलं देवानां तृप्तिदं हि तत् ॥ सध्ये मृदं ग्टहीत्वाऽस्मिन् स्थापयेद्भूरिति ब्रुवन् । * ग्रन्थकारः, – इति स० शा ० पुस्तकयोः पाठः । + मानवे, - इति मु० पुस्तके पाठः । 1 ग्रामान्निर्गत्य संख्यायाः, - इति मु० पुस्तके पाठः । $ वन्धीयात्तत् सजीवंतु, - इति शा० पुस्तके पाठः । ↓ स्त्रिस्ताडयेत्, -इति प्रा० पुस्तके पाठः । 57 For Private And Personal 882
SR No.020538
Book TitleParashar Smruti Part 01
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1974
Total Pages803
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy