________________
Shri Mahavir Jain Aradhana Kendra
२०, ० का ० ।]
कात्यायनः,
www.kobatirth.org
-
पराशर माधवः ।
"यज्ञोपवीतं कुर्वीत त्रेण भव- तन्तुकम् " - इति ।
Acharya Shri Kailashsagarsuri Gyanmandir
“त्रिदृर्द्धतं कार्यं तन्तु चथमधोवृतम्” इति ।
-
।
ऊर्द्धवृतम्य लक्षणमाह मंग्रहकारः *,
―
" करेण दक्षिणेनेार्द्धं गतेन त्रिगुणीकृतम् ।
वलितं मानवै: सूत्रं शास्त्रऊर्द्धवृतं स्मृतम्” इति ।
ऊर्द्ध गतेन दक्षिणेन करेण यदलितं तदूर्द्धतमित्यर्थः । यज्ञो
पवीत - प्रयोगमाह देवल:, -
“ग्रामान्निष्क्रम्य सङ्ख्यायां षपवत्यङ्गुलीषु तत् । तात्रत्त्रिगुणितं सूत्रं प्रक्षाल्याब्लिङ्गकैस्त्रिभिः ॥ देवागारेऽथवा गोठे नद्यां वाऽन्यत्र वा शुचौ । सावित्र्या चितं कुर्य्यान्नव चन्तु तद्भवेत् ॥ विश्वाश्वत्यादि यज्ञीय - वृक्षस्यान्यतमस्य तु । वीयात्तत्र जीवन्तु पितृभ्योनमद्दत्यथ ॥ वामं नावेदितव्यं स्यात् पितॄणां हृप्तिदं हि तत् । चिः पीडयेत्" करतलं देवानां तृप्तिदं हि तत् ॥ सध्ये मृदं ग्टहीत्वाऽस्मिन् स्थापयेद्भूरिति ब्रुवन् ।
* ग्रन्थकारः, – इति स० शा ० पुस्तकयोः पाठः । + मानवे, - इति मु० पुस्तके पाठः ।
1 ग्रामान्निर्गत्य संख्यायाः, - इति मु० पुस्तके पाठः । $ वन्धीयात्तत् सजीवंतु, - इति शा० पुस्तके पाठः ।
↓ स्त्रिस्ताडयेत्, -इति प्रा० पुस्तके पाठः ।
57
For Private And Personal
882