SearchBrowseAboutContactDonate
Page Preview
Page 454
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ४४८ अनुकल्पमाह यमः, - www.kobatirth.org पराशर माधवः । माह मनुः,-- Acharya Shri Kailashsagarsuri Gyanmandir " एतेषामप्यभावे तु सर्वेषां सर्व- यज्ञियाः " - इति । मनुर्दण्डपरिमाणमाह - "केशान्तिको ब्राह्मणस्य दण्डः कार्य्यः प्रमाणतः । ललाट- सम्मितोराज्ञः स्यात्तु नासान्तिकोविशः” इति । गौतमेाऽपि – “मूई - ललाट - नासाग्र - प्रमाणा: " - इति । दण्ड- लक्षण - माह मनुः, [२ब्ब०, च्या० का ० । "वस्ते तु सर्वे स्युरब्रणाः सौम्यदर्शनाः । अनुद्वेग-कराणां सत्वचोनाग्नि दूषिताः " - इति । गौतमोऽपि – “अपीड़िता पवक्त्राः सवत्का : " - इति । यज्ञोपवीत "कार्पा समुपवीतं स्याद्विप्रस्योर्द्धदृतं त्रिवृत् । शणसूत्रमयं राज्ञोवैश्यस्याविक सूत्रकम् " - इति । पैठीनसिरपि', कार्पासमुपवीतं ब्राह्मणस्य क्षौमेयं * राजन्यस्याविकं वैश्यस्य " - इति । उक्तेोपवीता लाभे यथासम्भवं गो-वालादिकं ग्राह्यम् । तदाह देवलः,— "कापी - चौम - गोवाल - शण- वल्क- तृणादिकम् । सदा संभवतः कार्य्यमुपवीतं दिजातिभिः” इति । व्यश्टङ्गः, -" अपि वा वाससो यज्ञोपवीतार्थं कुर्यात् तदभावे त्रिवृता सूत्रेण” – इति । तच्च नव-तन्तुकं कार्य्यम् । तदाह देवलः - * कौशेयं, - इति मु० पुस्तके पाठः । --- + वाससी यज्ञोपवीत धारणं, - इति मु० पुस्तके पाठः । For Private And Personal
SR No.020538
Book TitleParashar Smruti Part 01
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1974
Total Pages803
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy