________________
Shri Mahavir Jain Aradhana Kendra
४४८
अनुकल्पमाह यमः, -
www.kobatirth.org
पराशर माधवः ।
माह मनुः,--
Acharya Shri Kailashsagarsuri Gyanmandir
" एतेषामप्यभावे तु सर्वेषां सर्व- यज्ञियाः " - इति ।
मनुर्दण्डपरिमाणमाह -
"केशान्तिको ब्राह्मणस्य दण्डः कार्य्यः प्रमाणतः । ललाट- सम्मितोराज्ञः स्यात्तु नासान्तिकोविशः” इति । गौतमेाऽपि – “मूई - ललाट - नासाग्र - प्रमाणा: " - इति । दण्ड- लक्षण -
माह मनुः,
[२ब्ब०, च्या० का ० ।
"वस्ते तु सर्वे स्युरब्रणाः
सौम्यदर्शनाः ।
अनुद्वेग-कराणां सत्वचोनाग्नि दूषिताः " - इति । गौतमोऽपि – “अपीड़िता पवक्त्राः सवत्का : " - इति । यज्ञोपवीत
"कार्पा समुपवीतं स्याद्विप्रस्योर्द्धदृतं त्रिवृत् । शणसूत्रमयं राज्ञोवैश्यस्याविक सूत्रकम् " - इति ।
पैठीनसिरपि', कार्पासमुपवीतं ब्राह्मणस्य क्षौमेयं * राजन्यस्याविकं वैश्यस्य " - इति । उक्तेोपवीता लाभे यथासम्भवं गो-वालादिकं ग्राह्यम् । तदाह देवलः,—
"कापी - चौम - गोवाल - शण- वल्क- तृणादिकम् । सदा संभवतः कार्य्यमुपवीतं दिजातिभिः” इति ।
व्यश्टङ्गः, -" अपि वा वाससो यज्ञोपवीतार्थं कुर्यात् तदभावे त्रिवृता सूत्रेण” – इति । तच्च नव-तन्तुकं कार्य्यम् । तदाह देवलः -
* कौशेयं, - इति मु० पुस्तके पाठः ।
---
+ वाससी यज्ञोपवीत धारणं, - इति मु० पुस्तके पाठः ।
For Private And Personal