________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
२०,या का.]
पराशरमाधवः।
88.
ब्राह्मणस्य वौरवं राजन्यस्य गव्यं वस्ताजिनं क वैश्यस्य” इति । तथा पारस्करः,- “ऐणयमजिनमुत्तरीयं ब्राह्मणस्य वौरवं राजन्यस्थाजं गव्यं वा वैश्यस्य सर्वेषां वा गव्यम्” इति । भाणादीन्यधरीगणि" । अत्रापस्तम्बः,-"वासः शाणक्षौमाजिनानि, काषायं चैके वस्त्रमुपदिशन्ति शुक्लकापासवस्वं ब्राह्मणस्य माञ्जिष्ठं राजन्यस्य हारिद्रं वैश्यस्य"-इति । मेखलामाह मनुः,
"मौनी विवृत्ममा मन्त्रण कार्या विप्रस्य मेखला ।
क्षत्रियस्य च मौर्वी ज्या वैश्यस्य भणतान्तवी" इति । चित् त्रिगुणा । यमोऽपि,
"विप्रस्य मेखला मौनी ज्या मौवीं क्षत्रियस्य तु । माणसूत्री तु वैश्यस्य मेखलाधर्मतः स्मृताः॥ एतामामप्यभावे तु कुशाग्मान्तकवल्वजैः । मेखला विकृता कार्या ग्रन्थिनैकेन वा त्रिभिः" इति ।
मनुरपि,
"मुजाभावे तु कर्तव्या कुशाग्मान्तकवल्वजैः ।
विवृता ग्रन्थिनैकेन त्रिभिः पञ्चभिरेव वा” इति । दण्डमाइमनुः, -
"ब्राह्मणोवैल्व-पालाशी क्षत्रियोवाट-खादिरौ। पैलवौदुम्बरौ वैश्योदण्डानहन्ति धर्मतः" इति ।
* शाणादीन्युत्तरीयाणि,-इति मु० पुस्तके पाठः। + “पीतं कौशेयं वैश्यस्य,"-इति। पीतं हारिद्रं,-इति स० शा. पुस्तकयोः पाठः।
For Private And Personal