SearchBrowseAboutContactDonate
Page Preview
Page 453
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir २०,या का.] पराशरमाधवः। 88. ब्राह्मणस्य वौरवं राजन्यस्य गव्यं वस्ताजिनं क वैश्यस्य” इति । तथा पारस्करः,- “ऐणयमजिनमुत्तरीयं ब्राह्मणस्य वौरवं राजन्यस्थाजं गव्यं वा वैश्यस्य सर्वेषां वा गव्यम्” इति । भाणादीन्यधरीगणि" । अत्रापस्तम्बः,-"वासः शाणक्षौमाजिनानि, काषायं चैके वस्त्रमुपदिशन्ति शुक्लकापासवस्वं ब्राह्मणस्य माञ्जिष्ठं राजन्यस्य हारिद्रं वैश्यस्य"-इति । मेखलामाह मनुः, "मौनी विवृत्ममा मन्त्रण कार्या विप्रस्य मेखला । क्षत्रियस्य च मौर्वी ज्या वैश्यस्य भणतान्तवी" इति । चित् त्रिगुणा । यमोऽपि, "विप्रस्य मेखला मौनी ज्या मौवीं क्षत्रियस्य तु । माणसूत्री तु वैश्यस्य मेखलाधर्मतः स्मृताः॥ एतामामप्यभावे तु कुशाग्मान्तकवल्वजैः । मेखला विकृता कार्या ग्रन्थिनैकेन वा त्रिभिः" इति । मनुरपि, "मुजाभावे तु कर्तव्या कुशाग्मान्तकवल्वजैः । विवृता ग्रन्थिनैकेन त्रिभिः पञ्चभिरेव वा” इति । दण्डमाइमनुः, - "ब्राह्मणोवैल्व-पालाशी क्षत्रियोवाट-खादिरौ। पैलवौदुम्बरौ वैश्योदण्डानहन्ति धर्मतः" इति । * शाणादीन्युत्तरीयाणि,-इति मु० पुस्तके पाठः। + “पीतं कौशेयं वैश्यस्य,"-इति। पीतं हारिद्रं,-इति स० शा. पुस्तकयोः पाठः। For Private And Personal
SR No.020538
Book TitleParashar Smruti Part 01
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1974
Total Pages803
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy