________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
880
पराशरमाधकः।
रथया०का।
अथोपनयनम्।
तत्र मनुः,
"गीटमेऽब्दे कुर्वीत ब्राह्मणस्योपनायनम् । गर्भादेकादशे राजोगीत् तु द्वादशे विशः ।। ब्रह्मवर्चस-कामस्य कार्य विप्रस्य पञ्चमे । राजोवलार्थिनः षष्ठे वैश्यस्यार्थिऽनोरमे ॥ श्रा षोड़शाबाह्मणस्य सावित्री नातिवर्तते । श्रा द्वाविंशात् क्षत्रवन्धोरा चतुर्विशतेर्विशः ॥ अतऊौं त्रयोऽप्येते यथाकालमसंस्कृताः । सावित्री-पतितानात्याभवन्यायं-विगईिताः ॥ नैतेरपूतैर्विधिवदापद्यपि हि कहिंचित् ।
ब्रायान् यौनांश्च संवन्धानाचरेत् ब्राह्मणः सह"- इति । प्रापस्तम्बोऽपि,-"सप्तमे ब्रह्मवर्चस-काममष्टमायुःकाम नवमें तेजस्कामं दशमेऽन्नाद्यकाममेकादशदन्द्रियकामं द्वादशे पशुकामम्"इति । एतच्च वर्ण-त्रयस्य साधारणम् । वर्ण-व्यवस्थया काल-नियममाह मएव,-"वसन्ते ब्राह्मणमुपनयीत ग्रीभे राजन्यं शरदि वैश्यम्"इति। वर्णानुपूर्येणोपनयनस्येतिकर्त्तव्यतामाह मनः,
"कार्ण-रौरव-वास्तानि चर्माणि ब्रह्मचारिणः ।
वमीरबानुपूर्येण शाणक्षौमाविकानि च" इति । कार्णादीनि चर्माणि उत्तरीयाणि । तथा च शङ्ख,-"कृष्ण-रुरुवस्ताजिनान्युत्तरीयाणि" इति । वशिष्ठोऽपि,-"कृष्णाजिनमुत्तरीयं
For Private And Personal