SearchBrowseAboutContactDonate
Page Preview
Page 451
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir २०,०का०] पराशरमाधवः। 88 गौतमोऽपि,-"ययोपपादित-मूत्र-पुरीषोभवति, न तस्याचमनकल्पोविद्यते न ब्रह्माभिव्याहरेदन्यत्र स्खधा-निनयनात्()" इति । अक्षराभ्यामस्तु कर्त्तव्यः । तदाह मार्कण्डेयः, "प्राप्ते तु पञ्चमे वर्षे ह्यप्रसुप्ते जनाईने । षष्ठी प्रतिपदं चैव वर्जयित्वा तथाऽष्टमीम् ॥ रितां पञ्चदशीव सौरि-भौम-दिनन्तथा * । एवं सुनिश्चित काले विद्यारम्मं तु कारयेत् ।। पूजयित्वा हरिं लक्ष्मी देवीञ्चैव सरस्वतीम् । ख-विद्या-सूत्र-कारांश्च खां विद्याञ्च विशेषतः ॥ एतेषामेव देवानां नाना तु जुहुयात् घृतम् । दक्षिणाभिर्दिजेन्द्राणां कर्त्तव्यचापि पूजनम् ॥ प्रामुखोगुरुरामीनावरुणाभिमुखं शिशम् । अध्यापयेत्नु प्रथमं दिजातिभिः सुपूजितः ।। ततः प्रमत्यनध्यायान् वर्जनीयान् विवर्जयेत् । अष्टमी द्वितयश्चैव पक्षान्ते च दिन-त्रयम्" इति । ॥०॥ इति गर्भाधानादि-चूड़ान्त-संस्कार-प्रकरणम् ॥०॥ * सौरिभानदिने तथा,-इति मु० पुस्तके पाठः । । ख विद्यासूतवक्तारं, इति मु० पस्तके पाठः। + स पूजितः, इति भा० पुस्तके पाठः। (१) "खधा वै पिटणामन्नम्,” इति श्रुतेः खधाशेब्देनात्र तत्संबन्धात् श्राइमुच्यते। तथा च, खधा श्राद्धं निनीयते सम्पाद्यते येन मन्त्र जातेन तत्तथा । अथ वा, खधा पिटणामनं, तत् निनीयते प्राप्यते (अर्थात् पिटणामेव) येन मन्त्रजातेन तत्तथा । तथा च श्राडसम्पादकवैदिकमन्त्रा अनपनीतेनापि पठनीयाइति फलितोऽर्थः । For Private And Personal
SR No.020538
Book TitleParashar Smruti Part 01
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1974
Total Pages803
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy