SearchBrowseAboutContactDonate
Page Preview
Page 449
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir २०,या का। पराशरमाधवः। 888 "ततोऽन-प्राशनं मासि षष्ठे कार्य ययाविधि। अष्टमे वाऽपि कर्त्तव्यं यथेष्ट मङ्गलं कुले"-इति । शवोऽपि,-"संवत्सरेऽन्न-प्राशनमर्द्ध-संवत्सरदत्येके”। लोकाक्षिः,“षष्ठे मास्यन्न-प्राशनं जातेषु दन्तेषु वा"-इति । तत्र विशेषमाइ मार्कण्डेयः, "देवता-पुरतस्तस्य धाश्यत्सङ्गा-गतस्य च । अलङ्कृतस्य दातव्यमन्नं पात्रे च काञ्चने । मध्वाज्यकनकोपेतं प्राशयेत् पायसं म तम् । कृत-प्राशमयोत्माद्धात्री वालं समुत्सृजेत्" इति । प्राशनानन्तरं जीविका-परीक्षा मार्कण्डेयेन दर्शिता, "अग्रतोऽथ प्रविन्यस्य शिल्पभाण्डानि सर्वशः । शस्त्राणि चैव वस्त्रानि ततः पश्येत लक्षणम् । प्रथमं यत् स्पृशेदालस्ततोभाण्ड* स्वयं तथा । जीविका तस्य वालस्य तेनैव तु भविष्यति" इति । अथ चूड़ाकरणम्। तत्र यमः, "ततः संवत्सरे पूणे चूड़ा-कर्म विधीयते । दितीये वा हतीये वा कर्त्तव्यं श्रुति-दर्शनात् ।" इति । वैजवापः,-"हतीयेवर्षे चूड़ा-करणम्” इति । शङ्खोऽपि,"तीय वर्षे चूड़ा-करणं पञ्चमे वा"-इति । लोकातिरपि, * वाळं,- इति मु° पुस्तके पाठः। श्रुनिचोदनात्,:- इति मु० पुस्तके पाठः। For Private And Personal
SR No.020538
Book TitleParashar Smruti Part 01
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1974
Total Pages803
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy