________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
२०,या का।
पराशरमाधवः।
888
"ततोऽन-प्राशनं मासि षष्ठे कार्य ययाविधि।
अष्टमे वाऽपि कर्त्तव्यं यथेष्ट मङ्गलं कुले"-इति । शवोऽपि,-"संवत्सरेऽन्न-प्राशनमर्द्ध-संवत्सरदत्येके”। लोकाक्षिः,“षष्ठे मास्यन्न-प्राशनं जातेषु दन्तेषु वा"-इति । तत्र विशेषमाइ मार्कण्डेयः,
"देवता-पुरतस्तस्य धाश्यत्सङ्गा-गतस्य च । अलङ्कृतस्य दातव्यमन्नं पात्रे च काञ्चने । मध्वाज्यकनकोपेतं प्राशयेत् पायसं म तम् ।
कृत-प्राशमयोत्माद्धात्री वालं समुत्सृजेत्" इति । प्राशनानन्तरं जीविका-परीक्षा मार्कण्डेयेन दर्शिता,
"अग्रतोऽथ प्रविन्यस्य शिल्पभाण्डानि सर्वशः । शस्त्राणि चैव वस्त्रानि ततः पश्येत लक्षणम् । प्रथमं यत् स्पृशेदालस्ततोभाण्ड* स्वयं तथा । जीविका तस्य वालस्य तेनैव तु भविष्यति" इति ।
अथ चूड़ाकरणम्। तत्र यमः,
"ततः संवत्सरे पूणे चूड़ा-कर्म विधीयते ।
दितीये वा हतीये वा कर्त्तव्यं श्रुति-दर्शनात् ।" इति । वैजवापः,-"हतीयेवर्षे चूड़ा-करणम्” इति । शङ्खोऽपि,"तीय वर्षे चूड़ा-करणं पञ्चमे वा"-इति । लोकातिरपि,
* वाळं,- इति मु° पुस्तके पाठः।
श्रुनिचोदनात्,:- इति मु० पुस्तके पाठः।
For Private And Personal