SearchBrowseAboutContactDonate
Page Preview
Page 448
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir ४०२ पराशरमाधवः। [रघा,धा०का। शक्यमित्यर्थः । अत्र विशेषमा वैजवापः,-"पिता नाम करोत्येकाक्षरं यक्षरं यक्षरं चतुरक्षरमपरिमितं वा घोषवदाद्यन्तरन्तस्थं दीर्घाभिनिष्ठानान्तम्" इति । अयमर्थः,-घोषवन्ति यान्यक्षराणि वर्गबतीय-चतुर्थानि, तान्यादौ कार्याणि । अन्तस्थायरलवामध्ये कर्त्तव्याः। अभिनिष्ठानोविसर्जनीयः । तथाच, भद्रपालोजातवेदाइत्यादि नाम भवति। यथोक-नाम-करणस्य फलमाहतुः शङ्खलिखितौ,-"एवं कृते नाम्नि शुचि तत्कुलं भवति"-इति ॥ श्रथ निष्क्रमणम् । तत्र मनु:, "चतुर्थे मामि कर्त्तव्यं शिशोर्निष्कमणं ग्रहात्" इति । प्रत्र कर्नयमाह यमः, "ततस्तृतीये कर्त्तव्यं मासि सूर्य्यस्य दर्शनम् । चतुर्थे मासि कर्त्तव्यं शिशोश्चन्द्रस्य दर्शनम्" इति। लोकाधिरपि,-"तीयेऽर्धमासे दर्शनमादित्यस्य"-इति । पुराणेऽपि, "बादशेऽहनि राजेन्द्र, शिशोनिक्रमणं ग्टहात् । चतुर्थ मामि कर्त्तव्यं तथाऽन्येषाच्च सम्मतम्" इति । अत्रापि यथाशाखं व्यवस्था। अथान्नप्राशनम्। तत्र यम: * तथाचन्द्रस्य, इति मु० पुस्तके पाठः । For Private And Personal
SR No.020538
Book TitleParashar Smruti Part 01
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1974
Total Pages803
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy