________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
४०२
पराशरमाधवः।
[रघा,धा०का।
शक्यमित्यर्थः । अत्र विशेषमा वैजवापः,-"पिता नाम करोत्येकाक्षरं यक्षरं यक्षरं चतुरक्षरमपरिमितं वा घोषवदाद्यन्तरन्तस्थं दीर्घाभिनिष्ठानान्तम्" इति । अयमर्थः,-घोषवन्ति यान्यक्षराणि वर्गबतीय-चतुर्थानि, तान्यादौ कार्याणि । अन्तस्थायरलवामध्ये कर्त्तव्याः। अभिनिष्ठानोविसर्जनीयः । तथाच, भद्रपालोजातवेदाइत्यादि नाम भवति। यथोक-नाम-करणस्य फलमाहतुः शङ्खलिखितौ,-"एवं कृते नाम्नि शुचि तत्कुलं भवति"-इति ॥
श्रथ निष्क्रमणम् । तत्र मनु:,
"चतुर्थे मामि कर्त्तव्यं शिशोर्निष्कमणं ग्रहात्" इति । प्रत्र कर्नयमाह यमः,
"ततस्तृतीये कर्त्तव्यं मासि सूर्य्यस्य दर्शनम् ।
चतुर्थे मासि कर्त्तव्यं शिशोश्चन्द्रस्य दर्शनम्" इति। लोकाधिरपि,-"तीयेऽर्धमासे दर्शनमादित्यस्य"-इति । पुराणेऽपि,
"बादशेऽहनि राजेन्द्र, शिशोनिक्रमणं ग्टहात् ।
चतुर्थ मामि कर्त्तव्यं तथाऽन्येषाच्च सम्मतम्" इति । अत्रापि यथाशाखं व्यवस्था।
अथान्नप्राशनम्।
तत्र यम:
* तथाचन्द्रस्य, इति मु० पुस्तके पाठः ।
For Private And Personal