________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
४३६
[२००या०का० ।
यद्यपि स्मृत्यन्तरविवात्रापि वर्ण - धर्मानन्तरमाश्रम धर्मावकमुचिता:, तथापि व्यासेनापृष्ठत्वादाचार्येणोपेक्षिताः । श्रस्माभिस्तु श्रोत - हितार्थाय ते वर्षन्ते । न च पूर्वाध्यायएव कुतोन वर्णितादति मन्तव्यम्, तत्र प्रसङ्गाभावात् । अत्र तु 'चातुर्वश्री श्रमागतम्'इत्याश्रम - शब्देन तेषां बुद्धिस्यत्वादस्ति प्रसङ्गः ।
ते चाश्रमाश्चतुर्विधाः । तदुक्तं स्कान्दे"ब्रह्मचारी गृहस्थश्च वानप्रस्थोऽथ भिक्षुकः । एते क्रमेण विप्राणां चत्वारः पृथगाश्रमा: ” - इति । मनुरपि -
पराशर माधवः ।
Acharya Shri Kailashsagarsuri Gyanmandir
·
For Private And Personal
------
"ब्रह्मचारी गृहस्थश्च वानप्रस्थोयतिस्तथा ।
"
एते गृहस्थ- प्रभवाश्चत्वारः पृथगाश्रमा: ” इति । ग्गृहस्थप्रभवाः गृहस्थोपजीविनइत्यर्थः । तत्रोपनयनेन संस्कृतोब्रह्मचारी, "ब्रह्मचर्य्यमागामुप मा नयख " - इति मन्त्रवर्णीत् । ब्रह्माचर्य्यमुद्दिश्यागां मामुपनयस्व इत्यर्थः । उपनयनञ्च गर्भीधानादिषु पठितत्वात् ब्राह्म्यसंस्कारः । तदाह हारीतः, – “ द्विविधोहि संस्काराभवति ब्राह्यो देवश्च, गर्भाधानादिम्मा ब्राह्म्यः पाकयज्ञहविर्यज्ञाः सौम्याश्च देवोत्रायेण संस्कृतऋषीणां समानतां सायुज्यं गच्छति, देवेनेोत्तरेण संस्कृतोदवानां समानतां सायुज्यं गच्छति” - दूति ।
गर्भाधानादयोगौतमेनानुक्रान्ता:, - "गर्भधान - पुंसवनानवलोभन - सीमन्तोन्नयन - जातकर्म - नामकरणान्नप्राशन- चौलोपनयनं चत्वा
* ब्रह्मसंस्कारः, — इति मु० पुस्तके पाठः । एवं परत्र ।