________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
२०, धा०,का.)
पराशरमाधवः।
४३७
रि वेद-व्रतानि स्नानं सहधर्मचारिणी-संयोगः गलानां यज्ञानामनुठानं अटका पार्वणश्राद्धं श्रावण्याग्रहायणी चैत्याश्वयुजी चेति सप्त पाकयज्ञ-संन्याश्रन्याधेयोऽग्निहोत्रं दर्शपूर्णमामाग्रयण-चातुर्मास्यानि निरुढ़पशुबन्धाः मौत्रामणोति सप्त हविर्यज्ञ-संस्थाअग्निष्टोमोऽत्यग्निटोमउक्थः षोड़शी वाजपेयोऽतिरात्राप्तो•मति सप्त सम-संस्थाइत्येते चत्वारिंशत् संस्काराः” इति ।
तत्र, गर्भाधानादयश्चूड़ान्ताः संस्काराः वीज-गर्भ-जनित-दोषनिवृत्याः । अतएव याज्ञवल्क्यः चूड़ान्तान् संस्कारान् निरूप्याह,
"एवमेन: शमं याति वीज-गर्भ-समुद्भवम्” इति । अतोब्रह्मचर्याश्रमात् प्राक् ते वर्ण्यन्ते। तत्र, दिजानां गर्माधानादयः समन्त्रका:* कार्याः । तदाह याज्ञवल्क्यः,
"ब्रह्म-क्षत्रिय-विट् शूद्रावर्णस्वाद्यास्त्रयोविजाः ।
निषेकादि-श्मशानान्तास्तेषां वै मन्त्रतः क्रियाः" इति। गर्भाधानादीनां काल-विशेषमाह सएव,
"गर्भाधानमृतौ पुंसः सवनं स्पन्दनान् पुरा । षष्ठेऽरमे वा सीमन्तोमास्येते जातकर्म च ।। अइन्येकादशे नाम चतुर्थे मामि निष्क्रमः ।
षष्ठेऽन्नप्राशनं मामि चूड़ा कार्या यथाकुलम्" इति। रंजोदर्शन-दिवसमारभ्य षोडश दिवसाऋतुः । तदाह मनुः,
"ऋतुः स्वाभाविकः स्त्रीणं रात्रयः षोड़श स्मृताः।
* संस्काराः,-इति मु° पुस्तके पाठः ।
For Private And Personal