________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
२०, ख० का ० ।]
वागुरां प्रसार्य मृगादि-ग्राही पाशकः । व्याभोमृगवधाजीवः । शाकुनिकः पक्षिघाती । श्रदाता खले राशिमूलमुपागतेभ्यो ऽप्रदाता । तेषां सर्वेषां प्रत्यवायः समानः । ततश्च दृष्टान्तत्वेन पाशकादय वर्णन्ते । यथा पाशकादीनां पापं महत्, एवमेवादातुः कर्षकस्येत्यर्थः ॥
यदर्थं कृषीवलस्य पाभा" दार्शतः, तमिदानीं पाप - परिहार
पराशर माधवः ।
Acharya Shri Kailashsagarsuri Gyanmandir
प्रकारमाह, -
वृक्षांछित्त्वा महीं भित्त्वा हत्वा च कृमि-कीटकान् ॥ १०॥ कर्षकः खलयज्ञेन सर्व्वपापैः प्रमुच्यते । इति ।
खलयज्ञाकरणे प्रत्यवायमाह, -
छेदन - भेदन- हननैर्यावन्ति पापानि निष्पद्यन्ते, तेषां सर्वेषां खले धान्यदानं प्रतीकारः । तथा च हारीतः, -
"भ्रमिं भित्वोषधीहित्वा हत्वा कीट-पिपीलिकाः । पुनन्ति खलयज्ञेन कर्षकानाच संशयः ॥ यूपोऽयं निहितोमध्ये | मेधिनीम हि कर्षकः । तस्मादतन्त्रितोदद्यात्तत्र धान्यार्थदक्षिणाम् " - इति ॥
४ ३३
* प्रत्यवाया, -- इति मु० पुस्तके पाठः ।
| मेध्ये इति मु० पुस्तके पाठः ।
55
योन
दद्याद्दिजातिभ्योराशिमूलमुपागतः ॥ ११ ॥
स चौरः स च पापिष्ठो ब्रह्मघ्नन्तं विनिर्दिशत् । इति । कर्षकस्यायं खलयज्ञोनित्यः काम्यश्च - इति वचन - द्वय - वलादव
For Private And Personal