________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
२०,या का० ।
पराशरमाधवः।
याज्ञवल्क्योऽपि,
“धर्मार्थ विक्रय नेयास्तिलाधान्येन तत्ममाः" इति । तिलन्यायोरसेऽपि योजनीयः। अतएव मनः,
"रमारमैर्निमातव्या न त्वेव लवणं रसैः ।
कृतानचाकृतान्नेन तिलाधान्येन तत्समाः" इति। आपस्तम्बाऽपि,-"अन्येन चान्नस्य मनुष्यानाञ्च मनुष्यैः रसानाच रसैः गन्धानाच गन्धैविद्यया च विद्यानाम्” इति । रस-विनिमये विशेषमाह वशिष्ठः,-"रसारमैः समतोहीनतावा निमातव्याः"इति । अन्न-विनिमये विशेषमाह गौतमः,-"समेनासमेन तु पक्कस्य" -इति। ननु तिल-विक्रयोऽभ्युपगतोमनुना,
"काममुत्पाद्य कृष्यान्तु खयमेव कृषीवलः । विक्रीणीत तिलान् शुद्धान् धर्मार्थमचिर-स्थितान्" इति।
अच केचिदाहुः,-'तदेतद्विनियमाभिप्रायम्'-दति। अपरे तु मन्यन्ते, ऋणापकरणाद्यापद्धार्थ तिल-विक्रयोन विरुद्धः । अयमेव पक्षोयुकः, वसिष्ठ-वचन-संवादनात् । “कामं वा स्वयं कथ्योत्पाद्य तिलान् विकोणीरन"-इति । विनिमयाभिप्राये तु वचनान्तरेण मह पौनरव्यमपरिहार्य स्वात्। यतोमनुनैव वचनान्तरेण 'तिला धान्येन तसमा:'-इति विनियमोदर्शितः। यत्वन्यस्मिन्वचने अात्तिलविक्रय-निषेधः प्रतिभाति । तथाहि मनुयमाभ्यामुपदर्शितम्,
"भोजनाभ्यञ्जनाद् दानाद् यदन्यत् कुरुते तिलैः ।
* छतावश्च तानेन, इति शा० पुस्तके पाठः।
For Private And Personal