SearchBrowseAboutContactDonate
Page Preview
Page 437
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir २०,या का० । पराशरमाधवः। याज्ञवल्क्योऽपि, “धर्मार्थ विक्रय नेयास्तिलाधान्येन तत्ममाः" इति । तिलन्यायोरसेऽपि योजनीयः। अतएव मनः, "रमारमैर्निमातव्या न त्वेव लवणं रसैः । कृतानचाकृतान्नेन तिलाधान्येन तत्समाः" इति। आपस्तम्बाऽपि,-"अन्येन चान्नस्य मनुष्यानाञ्च मनुष्यैः रसानाच रसैः गन्धानाच गन्धैविद्यया च विद्यानाम्” इति । रस-विनिमये विशेषमाह वशिष्ठः,-"रसारमैः समतोहीनतावा निमातव्याः"इति । अन्न-विनिमये विशेषमाह गौतमः,-"समेनासमेन तु पक्कस्य" -इति। ननु तिल-विक्रयोऽभ्युपगतोमनुना, "काममुत्पाद्य कृष्यान्तु खयमेव कृषीवलः । विक्रीणीत तिलान् शुद्धान् धर्मार्थमचिर-स्थितान्" इति। अच केचिदाहुः,-'तदेतद्विनियमाभिप्रायम्'-दति। अपरे तु मन्यन्ते, ऋणापकरणाद्यापद्धार्थ तिल-विक्रयोन विरुद्धः । अयमेव पक्षोयुकः, वसिष्ठ-वचन-संवादनात् । “कामं वा स्वयं कथ्योत्पाद्य तिलान् विकोणीरन"-इति । विनिमयाभिप्राये तु वचनान्तरेण मह पौनरव्यमपरिहार्य स्वात्। यतोमनुनैव वचनान्तरेण 'तिला धान्येन तसमा:'-इति विनियमोदर्शितः। यत्वन्यस्मिन्वचने अात्तिलविक्रय-निषेधः प्रतिभाति । तथाहि मनुयमाभ्यामुपदर्शितम्, "भोजनाभ्यञ्जनाद् दानाद् यदन्यत् कुरुते तिलैः । * छतावश्च तानेन, इति शा० पुस्तके पाठः। For Private And Personal
SR No.020538
Book TitleParashar Smruti Part 01
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1974
Total Pages803
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy