________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
पराशरमाधवः ।
रिपच्या का।
यानि वयदृष्टे क्षेत्रे फलितानि धान्यानि, यानि वाऽन्यः कर्षिते क्षेत्रे स्वयमर्जितानि धान्यानि, तैः सर्वैः स्मानीन् पञ्चमहायज्ञान् श्रौताममिष्टोमादि-क्रतु-दीक्षाञ्च कुर्यात्। कारयेदिति खार्थिकोणिच् । अथवा, स्वयञ्च महायज्ञान् कुर्वीत, थियतुभ्योधान्यं दत्वा तैः क्रतु-दीक्षाच कारयेत् । कूर्मपुराणेऽप्येष विनियोगो दर्शितः,
"लब्धलाभः पितॄन् देवान् ब्राह्मणश्चापि पूजयेत्।
ते हप्ताः तस्य तद्दोषं शमयन्ति न संशयः" इति ॥ कृषीवलस्य तिलादि-धान्य-सम्पन्नस्य धन-लाभेन प्रसास्तिला. दिविक्रयस्तं निवारयति,
तिलारसान विक्रेयाविक्रयाधान्य-तत्समाः। वित्रस्यैवंविधा वृत्तिस्तृण-काष्ठादि-विक्रयः ॥७॥ इति ।
रसाः दधि-मधु-घृतादयः। यदि धान्यान्तर-रहितस्य तिलविक्रयमन्तरेण जीवनं वा धोवा न सिद्ध्येत, तदा तिलाधान्यान्तरैविनिमातव्याः, इत्यभिप्रेत्य विक्रेयाधान्य-तत्ममाः' इत्युकम् । यावद्भिः प्रस्थैस्तिलादत्तास्तावद्भिरेव धान्यान्तरमुपादेयं नाधिकमित्यर्थः। तदुकं नारदेन,
"अशको जीवनस्यार्थ• यज्ञहेतोस्तथैवच । यद्यवश्यन्तु विक्रयास्तिला धान्येन तत्समा:"--इति।
* भेषजस्यार्थे,-इति स० शा. पुस्तकयोः पाठः ।
For Private And Personal