SearchBrowseAboutContactDonate
Page Preview
Page 434
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir ४२८ पराशरमाधवः। [श्या०का.। क्षुधादयस्तत्तलिरवगन्तव्याः। हीनाङ्गः पाद-विकलः। क्लीवः पुंस्व-रहितः ॥ कोदृशस्तहि वलीवर्द्धः कृषौ योज्यदत्यताह,स्थिराङ्ग नीरुज तृप्तं सुनदं षण्डवर्जितम्। वाहयेद्दिवसस्याई पश्चात् स्नानं समाचरेत्॥४॥ इति। + स्थिराङ्गः पादादि-वैकल्य-रहितः। नीरजाव्याधि-रहितः। हप्तः सुन्तष्णाभ्यामपीडितः। सुनाहिंसकोदृप्तः श्रम-रहितः, इति यावत् । षण्डेति भाव-प्रधानानिर्देशः । षण्डत्व-वर्जितः पुंस्त्वोपेतः शक्तः,-दति यावत् । दिवसस्थाई याम-दयम् । 'पश्चात् स्नानं समाचरेत्'-दति, वलीवद्धान् स्नापयेदित्यर्थः। तथा च हारीतः, --नापयित्वाऽनडुहोऽलङ्कृत्य ब्राह्मणान् भोजयेत्" इति। वाइने विशेषः श्राश्वमेधिके दर्शितः, "वाइये कृतेनैव शाखया वा सपत्रया । न दण्डेन न यध्या वा न पाशेन च वा पुनः ॥ न जुत्तष्णाश्रमश्रान्तं वाइयेदिकलेन्द्रियम् । सुटतेषु च भुञ्जीयात् पिवेत् पीतेषु चोदकम् ॥ अहः पूर्व दियामं वा धुर्याणां वाहनं स्मृतम् । विश्राम्येन्मध्यमे भागे भागे चान्ये यथासुखम् ॥ यत्र वा त्वरया नित्यं संश्रयोयत्र वाऽध्वनि। वाहयेत्तत्र धू-स्तु म स पापेन लिप्यते ॥ अन्यथा वाहयन् राजन, नियतं याति रौरवम् । For Private And Personal
SR No.020538
Book TitleParashar Smruti Part 01
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1974
Total Pages803
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy