________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
२५०,०का ।
पराशरमाधवः।
"वयं वा कर्षणं कुर्यादाणिज्यं वा कुसीदकम् ।
कया• पापीयमी वृत्तिः कुमोदन्तां विवर्जयेत्" इति । नत्र, अस्य वचनस्य कुमीद निन्दा-परत्वात्। अतएव नारदः,
"आपत्स्वपिच कष्टासु ब्राह्मणस्य न वाईषम्”-दति । मनु, सहस्पतिः स्वयकर्तृकां कृषिमङ्गीचकार,
"कुसीद-कृषि-वाणिज्यं प्रकुर्वीतास्वयंकृतम् ।
आपत्काले स्वयं कुर्वन्नैनसा युज्यते दिजः” इति । वाढं, कारयितुमप्यशक्तस्य तत्कर्तृत्वम्, 'आपत्काले'-इति विशेषितत्वात्। ननु, कारयितत्वमप्यापदिषयमेव. कृषेश्य-धर्मत्वादिप्रस्थ याजनादीनामेव मुख्य-जीवन-हेतुत्वात् । एवं तापत्तारतम्येन व्यवस्थाऽस्तु । अल्पापदि कारयित्वम यन्तापदि कर्तत्वम्, इति । अथवा, युग-भेदेन व्यवस्थाप्यतां ; युगान्तरेषु कारयित्वमापद्धर्मः, कलौ मुख्यधर्मः, प्राधान्येनोपक्रम्य प्रतिपादनात् । तत्र, कृषौ हालिकस्य वलीवर्द्ध-संख्या-नियममाह हारीतः,
"अष्टागवं धर्म्यहलं षड्गवं जीवितार्थिनाम् ।
चतुर्गवं नृशंसानां दिगवं ब्रह्मघातिनाम्" इति। तत्रान्तौ पक्षौ हयौ । तरावपि क्रमेण मुख्यानुकल्पौ द्रष्टव्या ।। कृषौ वान् वलीवद्धानाह,क्षुधितं वृषितं श्रान्त वलीवई न योजयेत् । होनाङ्गं व्याधितं लोवं वषं विप्रोन वाहयेत् ॥३॥ इति ।
* तेन,-इति मु० पुस्तके पाठः। तिवाद्यौ पक्षावक्षमतया हेयो,-इति मु• पुस्तके पाठः ।
For Private And Personal