SearchBrowseAboutContactDonate
Page Preview
Page 432
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir ४२६ पराशरमाधवः। [२०,या का। मंप्रवक्ष्यामि। अतः, सम्प्रदायागतत्वात् कथ्यादेराचारतायां न विवादः कर्तव्यः, इत्याशयः । 'गुरुतरविषये विनयः कर्नयः' इति शिष्टाचारं शिक्षयितुं शक्त्या सम्प्रवक्ष्यामि' इत्युक्तं, न तु कस्मिंश्चिद्धर्मे वस्थाशक्ति द्योतयितुम्। कलि-धर्म-प्रवीणस्य पराशरस्य तत्राशय सम्भवात्॥ प्रतिज्ञातं धम्मै दर्शयति, षट्कर्म-सहिताविप्रः कृषिकर्म च कारयेत् ॥२॥ षटकर्माणि पाकानि ; यजनादीनि, सन्ध्याऽऽदीनि च । तैः महिताविप्रः शाश्रूषकः भूट्रैः कृषि कारयेत्। न च याजनादीनां जीवन-हेतुत्वात् किमनया कृय्येति वाच्यं, कलौ जीवन-पर्याप्ततया याजनादीनां दुर्लभत्वात् । यत्तु मनुनाकम्, "वैश्य-वृत्त्या तु जीवंस्तु ब्राह्मण: क्षत्रियोऽपि वा। हिंसा-भयात् पराधीनां कृषि यत्नेन वर्जयेत् ॥ कृषि माध्विति मन्यन्ते मा वृत्तिः मदिगहिता । भूमि भूमिशयांश्चैव हन्ति काष्ठमयोमुखम्”- इति । तत् खयताभिप्रायम् । अन्यथा, मनाः स्व-वचन-विरोधात्। खेनैव कृषिरभ्युपगता; "उभाभ्यामप्यजीवंस्तु कथं स्यादिति चेद्भवेत् । कृषिगोरक्षमाम्याय जीवेद्वैश्यस्य जीविकाम्" इति । मनु,कूर्मपुराणे स्वयं कृता कृषिरभ्युपगता, • जीवहिंसापदामेषां,-इति मु० पुस्तके पाठः । For Private And Personal
SR No.020538
Book TitleParashar Smruti Part 01
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1974
Total Pages803
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy