SearchBrowseAboutContactDonate
Page Preview
Page 430
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir अथ द्वितीयोऽध्यायः । वागीशाद्याः सुमनसः सवर्थानामुपक्रमे । यं नत्वा कृतकृत्याः स्युः तं नमामि गजाननम् ॥ प्रथमेऽध्याये व्यासेन पृष्टयोर्वर्ण चतुष्टय - साधारणासाधारण-धर्मयोर्मध्ये साधारण-धर्म संचिप्यासाधारण - धर्मः प्रपञ्चितः श्रथेदानों संक्षिप्तः साधारण - धर्मे द्वितीयेऽध्याये प्रपञ्चरते । श्रथवा, पूर्वाध्याय श्रामुभिक - धर्म - प्राधान्येन प्रवृत्तः श्रयन्तु ऐहिक - जीवन - हेतु-धर्मा* प्रात्यन्येन प्रवर्त्तते । तत्रादावध्याय-प्रतिपाद्यमर्थं प्रतिजानीते, - श्रतः परं गृहस्थस्य कर्म्मीचारं + कलौ युगे । धर्मं साधारणं शक्त्या चातुर्वण्याश्रमागतम् ॥१॥ तं प्रवक्ष्याम्यहं पूर्व्वं पराशर - वचेायथा । श्रतः परं चातुर्व्वर्त्य - साधारण धर्म-संक्षेपेणारुत्तरस्मिन् काले । सएव विस्तर- कथनस्योचितेाऽवसरः । बहु-ग्रन्थ- पाठ - शक्रि - रक्षितान् मन्द-प्रज्ञान् प्रति मंक्षेपेणाभिहिते सति समर्थनामुत्तमप्रज्ञानां बुद्धिस्यत्वात्तान् प्रति विस्तरेण कथयितुमुचितत्वात् । श्रतएवाडराचार्य्य:, - * 'धर्म्म' पदं नास्ति मु० पुस्तके | + धर्म्मा चार, -- इति स० से० शा ० पुस्तकेषु पाठः । For Private And Personal
SR No.020538
Book TitleParashar Smruti Part 01
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1974
Total Pages803
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy