SearchBrowseAboutContactDonate
Page Preview
Page 428
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ११२ www.kobatirth.org मृच: पराशर माधवः । Acharya Shri Kailashsagarsuri Gyanmandir वसा - रस- प्रधूच्छिष्ट - मधु - लाक्षा" सवर्हिषः । 1- पुष्प - कुतप - केश - तक्र - विष- क्षितीः ॥ ॥ कौशेय - नील- लवण - मांसेकशफ-सीसकान् । शाका विधि-पिण्याक-पशु-गन्धांस्तथैव च ॥ वैश्य - वृत्त्याऽपि जीवन्नो विक्रीणीत कदाचन । लाक्षा - लवण - मांसानि वर्जनीयानि विक्रये ॥ पयोदधि च मद्यं च हीनवर्ण-कराणि च” – इति । हीनवर्णः शूद्रः । मैवम् श्रस्य ब्राह्मण - विषयत्वात् । श्रतएव मनुः, - “सद्य: । पतति मांसेन लाक्षया लवणेन च । [१ ० का ० का ० त्र्यहेण शूद्रोभवति ब्राह्मणः चीर-विक्रयात्?”– इति । शूद्रस्तु लवणादीनि विक्रीणन्नपि न दुष्येत् ॥ । 'विक्रीणन्' - इति पदं वक्ष्यमाण-श्लोकादनुषज्य योजनीयम् । याज्ञवल्क्योऽपि शुश्रूषया जीवितुमशक्रस्य शूद्रस्य वाणिज्यादिकमाह - "शूद्रस्य द्विज-शुश्रूषा तथाऽजीवन् वणिग्भवेत् । शिल्पैव विविधैर्जीवेत् द्विजाति- हितमाचरन्” इति । यैः कर्मभिर्दिजातयः शुश्रूष्यन्ते, तैरित्यर्थः । मनुरपि - For Private And Personal * शस्त्रासवमधू धूच्छिष्टमधुलाक्षाः इति मु० पुस्तके पाठः । + पयोदधिच - इत्यादि, शूद्रः, — इत्यन्तं नास्ति मुद्रितातिरिक्तघुम्त केषु । ↓ सम्यक्, – इति मु० पुस्तके पाठः । · क्षीरविक्रयी, - इति मु० पुस्तके पाठः । || शूद्रस्तु लवणादीनि विक्रीणन्न हि दुष्यति, - इति लोकार्द्धतयेव लिखितमस्ति मु० पुस्तके ।
SR No.020538
Book TitleParashar Smruti Part 01
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1974
Total Pages803
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy