________________
Shri Mahavir Jain Aradhana Kendra
११२
www.kobatirth.org
मृच:
पराशर माधवः ।
Acharya Shri Kailashsagarsuri Gyanmandir
वसा - रस- प्रधूच्छिष्ट - मधु - लाक्षा" सवर्हिषः ।
1- पुष्प - कुतप - केश - तक्र - विष- क्षितीः ॥
॥
कौशेय - नील- लवण - मांसेकशफ-सीसकान् ।
शाका
विधि-पिण्याक-पशु-गन्धांस्तथैव च ॥
वैश्य - वृत्त्याऽपि जीवन्नो विक्रीणीत कदाचन ।
लाक्षा - लवण - मांसानि वर्जनीयानि विक्रये ॥
पयोदधि च मद्यं च हीनवर्ण-कराणि च” – इति ।
हीनवर्णः शूद्रः । मैवम् श्रस्य ब्राह्मण - विषयत्वात् । श्रतएव मनुः, - “सद्य: । पतति मांसेन लाक्षया लवणेन च ।
[१ ० का ० का ०
त्र्यहेण शूद्रोभवति ब्राह्मणः चीर-विक्रयात्?”– इति । शूद्रस्तु लवणादीनि विक्रीणन्नपि न दुष्येत् ॥ । 'विक्रीणन्' - इति पदं वक्ष्यमाण-श्लोकादनुषज्य योजनीयम् । याज्ञवल्क्योऽपि शुश्रूषया जीवितुमशक्रस्य शूद्रस्य वाणिज्यादिकमाह -
"शूद्रस्य द्विज-शुश्रूषा तथाऽजीवन् वणिग्भवेत् । शिल्पैव विविधैर्जीवेत् द्विजाति- हितमाचरन्” इति । यैः कर्मभिर्दिजातयः शुश्रूष्यन्ते, तैरित्यर्थः । मनुरपि -
For Private And Personal
* शस्त्रासवमधू धूच्छिष्टमधुलाक्षाः इति मु० पुस्तके पाठः । + पयोदधिच - इत्यादि, शूद्रः, — इत्यन्तं नास्ति मुद्रितातिरिक्तघुम्त केषु ।
↓ सम्यक्, – इति मु० पुस्तके पाठः ।
· क्षीरविक्रयी, - इति मु० पुस्तके पाठः ।
|| शूद्रस्तु लवणादीनि विक्रीणन्न हि दुष्यति, - इति लोकार्द्धतयेव लिखितमस्ति मु० पुस्तके ।