________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
४२०
परापारमाधवः।
[१घया०का।
ताभ्यां शूद्रः पाकयज्ञैर्यजेत ब्राह्मणान्* स्वयम् ॥ सञ्चयांश्च न कुर्वीत जातु शूद्रः कथञ्चन । मेवया हि धनं लब्धा वशे कुर्य्याहरीयमः ।।
राज्ञा दानमनज्ञातः कामं कुर्वीत धार्मिकः" इति। पानशासनिकेऽपि,
"अहिंसकः शुभाचारोदेवता-दिज-पूजकः ।
शूद्रोधर्म-फलैरिटैः स्वधर्मेणैव युज्यते” इति। म केवलं विप्र-शुश्रूषा निश्रेयमार्था, अपि तु वृत्त्याऽपि । अत एव प्रकल्यमाना वृत्तिर्मनुना दर्शिता,
"प्रकल्या तस्य वै रत्तिः खकुटुम्बाद्यथाहतः । भक्तिच्चावेक्ष्य दाक्ष्यञ्च । भत्यानाञ्च परिग्रहम् ॥ उच्छिएमन्न दातव्यं जीर्णानि वसनानि च ।
पलाकाश्चैव धान्यानां जीर्णश्चैव परिच्छदाः" इति । शान्तिपर्वण्यपि,
"यश्च कश्चिट्विजातीनां शूद्रः शुश्रूषुराव्रजेत् । प्रकल्या तस्य तैराहुत्तिधर्मविदोजनाः ॥ छत्र-वेटन-पुञ्जानि उपानयजनानि च।
यातयामानि देयानि शूद्राय परिचारिणे” इति । अन्यथा दिज-श्रूषामन्तरेण यदि किञ्चित् पाकयज्ञादिकं कुर्यात्, तत्म निष्फलं भवेत्। तदुक्तं मनुना,
* ब्रह्मवान्,-इति शा० पुस्तके पाठः। + भक्तिञ्च,-इति मु० पुस्तके राठः ।
For Private And Personal